शाकद्वीपीयब्राह्मणःलघुशोधःपुण्यार्कमगदीपिकाः अड़तीसवां भाग

गतांश से आगे...

सत्रहवें अध्याय का तीसरा भाग...


                                 -:अथ सिद्धेश्वरी कवचम्:-
ध्यानम् यस्याः पाणि तले सरोजममलं तस्यान्तरालेरमाः । देवस्तन्निकटे पुराण पुरुषःस्तन्नाभि पद्मे विधिः ।। तद वक्त्रेनिगमावली विरचिता जाता क्रतूनां क्रिया । याभिर्जीवति देवता कुलमिदं मां पातु सिद्धेश्वरी ।।
  
अथातः संप्रवक्ष्यामि कवचं भुवि दुर्लभं, यस्यस्मरण मात्रेण सिद्धेश्वरी प्रसीदति ।।

विनियोग—   भैरव उवाच-   ऊँ अस्य श्री सिद्धेश्वरी कवचस्य वशिष्ठ ऋषिः श्री सिद्धेश्वरी देवता सकल मनोरथ सिद्ध्यर्थं जपे विनियोगः ।।
कवचम्—
संसार तारिणो सिद्धापूर्वस्यां पातु मां सदा ।
ब्रह्माणि पातु चाग्नेयां दक्षिणे दक्षणप्रिया ।।
नैर्ऋत्यांञ्चण्डमुण्डा च पातु मां सर्वतः सदा ।
त्रिरुपा सा महादेवी प्रतीच्यां पातु मां सदा ।
वायव्यां त्रिपुरा यातु ह्युत्तरे रुद्रनायिका ।।
ईशाने पद्म नेत्रा च पातु चौर्द्घं त्रिलिंगिका ।
दक्षपार्श्वे महामाया वामपार्श्वे हरप्रिया ।।
मस्तकं पातु मे देवि सदा सिद्धा मनोहरा ।
भालं मे पातु रुद्राणी नेत्रे भुवनसुन्दरी ।।
सर्वतः पातु मे वक्त्रं सदा त्रिपुरसुन्दरी ।
श्मशानभैरवी पातु स्कन्धो सर्वतः स्वयम् ।।  
उग्रपार्श्वे महाब्राह्मी हस्तौ रक्षतु चाम्बिका ।
हृदयं पातु वज्राङ्गी निम्ननाभि नभस्तले ।।
अग्रतः परमेशानी परमानन्द विग्रहा ।
पृष्टतः कुमुदः पातु सर्वतः सर्वदा वतान् ।।
       गोपनीयं सदा देवी न कस्मै चित् प्रकाशयेत् ।
       यः कश्चित् श्रृणुयात् ऐतत् कवचं भैरवोदितम् ।।
       संग्रामे संजयेच्छत्रुं मातंगमिव केशरी ।
       न शस्त्राणि न चास्त्राणि देहे प्रविसन्तिवै ।।
       श्मशान प्रान्तरे दुर्गे घोरे निगडबन्धनै ।
       नौका योगिनी दुर्गे च संकटे प्राण संशये ।।
       यन्त्र तन्त्र भये प्राप्ते विष वह्नि भयेषुच ।
       दुर्गति संतरेत घोरां प्रयान्ति कमला पदम् ।।
       वन्ध्या वा काकवन्ध्यावा मृतवत्सा च याङ्गना ।
       श्रुत्वा स्तोत्रं लभेत् पुत्रं स धनं चिरजीविनम् ।।
       गुरौ मन्त्रे तथा देवे वन्धने यस्य चोत्तमा ।
       धीर्यस्य समता मेति तस्य सिद्धिर्न संशयः ।।
  ।।ऊँ श्री नीलतन्त्रं कालिकाभैरव संवादे श्री सिद्धेश्वरी कवचं श्री देव्यार्पणमस्तु ।।

अथ प्रार्थना एवं नमस्कार — ऊँ सिद्धेश्वरी तवाद्यापि ह्यक्ष मालाकरेस्थिता विश्वेश्वर पादलग्नः किमतः परमीहते ।।  ऊँ सिद्धेश्वरी नमस्तुभ्यं वरदे सुरसेविते कृपया पस्यमामत्र शरणागत वत्सलः ।।

(पूजाविधि के अन्त में संकेत है- पञ्चमहापुरुषपूजन हेतु । वंशीधरो महाप्राज्ञो भोगानन्द महामुनि श्री मुकुन्दो कृपासिन्धु श्री हर्ष कमलापतिः द्वाविभोलोक विख्यातो वेद विद्या विशारदौ ।। पंचेतानर्चयेत् भक्त्या कुलदेवान् कृपा करान् ।। उपचारै षोडशभिपीत यज्ञोपवीतकैः धूपैः दीपैस्तथा पुष्पैः नैवेद्यैः विविधैरपि ।। )

(किंचित पाठभेद युक्त एक और कवच शिवसागर,नवीनगर,औरंगाबाद निवासी श्री पं. गणेशदत्त मिश्रजी द्वारा संग्रहित एवं मगज्योति विशेषांक,कलकत्ता से प्रकाशित प्राप्त हुआ । इसे भी यथावत संकलित कर रहा हूँ ।)

ध्यानम् यस्याः पाणि तले सरोजममलं तस्यान्तरालेरमाः । देवस्तन्निकटे पुराण पुरुषः स्तन्नाभि पद्मे विधिः ।। तद वक्त्रेनिगमावली विरचिता जाता क्रतूनां क्रिया । याभिर्जीवति देवता कुलमिदं मां पातु सिद्धेश्वरी ।।   

अथातः संप्रवक्ष्यामि कवचं भुवि दुर्लभं यस्यस्मरण मात्रेण सिद्धेश्वरी प्रसीदति ।।

विनियोग—भैरव उवाच- ऊँ अस्य श्री सिद्धेश्वरी कवचस्य वशिष्ठ ऋषिः श्री सिद्धेश्वरी देवता सकल मनोरथ सिद्ध्यर्थं जपे विनियोगः ।।

संसार तारिणी सिद्धापूर्वस्यां पातु मां सदा ।
ब्रह्माणि पातु चाग्नेयां दक्षिणे दक्षणी प्रिया ।।।।
नैर्ऋत्यांञ्चण्डमुण्डा च पातु मां सर्वतः सदा ।
त्रिपुरा च महादेवी प्रतीच्यां मां सदाव्ययात् ।।।।
वायव्यां त्रिपुरा देवी उत्तरे रुद्रनायिका ।
ऐशान्यां पद्म नेत्रा च पातु चोर्ध्वं त्रिलिंगिका ।।।।
पातु मेऽधोमहामाया वामपार्श्वेऽग्निनायिका ।
मस्तकं पातु मे देवी सिद्धेश्वरी मनोहरा ।।।।
भालं मे पातु रुद्राणी नेत्रं मे भुवनेश्वरी ।
त्रिपुरासुन्दरी पातु वक्त्रं मे सर्वतः स्वयम् ।।।।
उग्रा पार्श्वे महावाहुः हस्तौ रक्षतु चण्डिकाः ।
हृदयं पातु चामुण्डा नाभिं चैवास्त मस्तिका ।।।।
अन्यतः परमेशानी परमानन्द विग्रहा ।  
पृष्टतः कामदा पातु सर्वतः सर्वदा स्वयम् ।।।।
इत्येतत्कवचं नित्यं सर्व कामार्थ साधकं ।  
गोपनीयं सदा देवी न कस्मै चित् प्रकाशयेत् ।।।।
श्मशाने प्रान्तरे दुर्गे घोरे निगडबन्धने ।
नौकायां गिरिदुर्गे च संकटे प्राण संशये ।।।।
यत्र-यत्र भये प्राप्ते विष वह्नि भयादिषु ।
दुर्गे-दुर्गान्तरे प्राप्ते समायात्यां किलापदि ।।१०।।
वन्ध्या वा काकवन्ध्यावा मृतवत्सा च याङ्गना ।
श्रुत्वा स्तोत्रं भवेत्पुत्रं स धनं चिरजीविनम् ।।११।।
गुरोर्भक्ताय दातव्यं साधकाय न संशयम् ।।

।।इति श्री नीलोधारतन्त्रे कालिकाभैरव संवादे श्री सिद्धेश्वरी कवचं श्री देव्यार्पणमस्तु ।।
       क्रमशः...

Comments