पुण्यार्कवास्तुमंजूषा-135

गतांश से आगे...अध्याय 23 भाग 9

अब पूजन प्रारम्भ करें-(सबसे पहले सामने रखे दोने या आम्रपल्लव पर गणेशाम्बिका पूजन करना चाहिए। पूजन यथोपलब्ध- पंचोपचार,षोडशोपचार.... कुछ भी किया जा सकता है। षोडशोपचार पूजाक्रम निम्नांकित है-आवाहनासने पाद्यमर्घ्यमाचमनीयकम्।स्नानं वस्त्रोपवस्त्रं च गन्धमाल्यादिके क्रमात्।। धूपं दीपं च नैवेद्यं ताम्बूलं च प्रदक्षिणम्।पुष्पाञ्जलिं षोडशकमेवं देवार्चने विधिः।। (आवाहन,आसन,पाद्य,अर्घ्य, आचमन,स्नान,वस्त्रोपवस्त्र,यज्ञोपवीत,चन्दन, पुष्प,धूप,दीप,नैवेद्य,ताम्बूल,प्रदक्षिणा,और पुष्पाञ्जलि। इसमें अवान्तर उपचार भी समाहित हैं-वस्त्रोपवस्त्र,यज्ञोपवीत,और नैवेद्य के बाद भी आचमन हेतु जल प्रदान करना अनिवार्य है।)
१.(क) ध्यान-(अक्षतपुष्प लेकर गौरी-गणेश का ध्यान करें) — गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम्।उमासुतं शोक विनाशकारकं नमामि विघ्नेश्वरपादपकजम्।। नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्।।
 (ख) आवाहन-(पुनः अक्षतपुष्पादि लेकर आवाहन करें)-( आगे यदाकदा इस ~ चिह्न का प्रयोग किया गया है,वस्तुतः इस स्थान पर ग्वँ का उच्चारण होना चाहिए।कम्प्यूटर में इसके लिए वैदिक फॉन्ट उपलब्ध नहीं होने के कारण ऐसा करना पड़ा है।सीधे ग्वँ लिखना भी वैदिक व्याकरण के अनुसार गलत होगा,इसलिए मैंने इस विशेष चिह्न से संकेत मात्र दे दिया है)
ॐ हे हेरम्ब त्वमेह्येहि अम्बिकात्र्यम्बकात्मज।सिद्धिबुद्धिपते त्र्यक्ष लक्षभालपितुः पितः।। ॐ गणानान्त्वा गणपति~हवामहे प्रियाणान्त्वा प्रियपति~हवामहे निधीनान्त्वा निधिपति~हवामहे व्यसो मम।आहमाजानि गर्ब्भधमात्वमजासि गर्ब्भधम्।।ॐ अम्बे अम्बिके अम्बालिके न मा नयति कश्चन। ससस्त्यस्वकः सुभद्रिकाङ्काम्पीलवासिनीम्।।ॐभूर्भुवःस्वः सिद्धिबुद्धिसहिताय श्रीमन्महागणाधिपतये नमः गणाधिपतिमावाहयामि। ॐभूर्भुवःस्वः गौर्यै नमः गौरी मावाहयामि।–कहते हुए हाथ के पुष्पाक्षतादि सामने दोने में रख कर दोनों हाथों को उल्टा एकत्र कर स्थापित भावमुद्रा का प्रदर्शन करे,और पुनः मन्त्रोच्चारण करे-
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टंयज्ञँ्समिमं दधातु।विश्वे देवास इह मादयन्तामोमप्रतिष्ठ।
ॐभूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः गणेशाम्बिके इहागच्छतमिह तिष्ठतं मम कृतां पूजां गृह् णीतं मम सकुटुम्बस्य सपरिजनस्य च सर्वात्मना कल्याणं च कुरुतम्।
२.आसन-उक्त मन्त्रोच्चारण के पश्चात् पुनः सूत्र सहित पुष्पाक्षत लेकर
आसनार्थ मंत्र बोले- ॐ विचित्ररत्नखचितं दिव्यास्तरणसंयुतम्।स्वर्णसिंहासनं चारु गृह् णीष्वसुरपूजित।। और आवाहित गणेशाम्बिका पर छोड़े दे।
.पाद्य- आचमनी या आम्रपल्लव से जल लेकर पाद्यमन्त्रोच्चारण करते हुए जल प्रदान करे- ॐसर्वतीर्थसमुदभूतं पाद्यं गन्धादिभिर्युतम्। विघ्नराज ! गृहाणेमं भगवन् ! भक्तवत्सलः।। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः पादयोः पाद्यं समर्पयामि।
४.अर्ध्य— चन्दनादि मिश्रित जल पुनः लेकर,मन्त्रोच्चारण पूर्वक अर्घ्य प्रदान करे- ॐ गणाध्यक्ष! नमस्तेऽस्तु गृहाण करुणाकर,अर्घ्यं च फल संयुक्तं गन्धपुष्पाक्षतैर्युतम्।ॐभूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,हस्तयोर्घ्यं समर्पयामि।
५.आचमन- चन्दनादि मिश्रित जल पुनः लेकर,मन्त्रोच्चारण पूर्वक आचमन प्रदान करे- ॐविनायक! नमस्तुभ्यं त्रिदशैरभिवन्दित।गंगोदकेन देवेश कुरुष्वाचमनं प्रभो। ॐभूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,आचमनीयं समर्पयामि।
६.स्नान-(क)दूध,दही,घी,गूड़ और मधु मिश्रित पंचामृत से एकत्र वा पाँचों चीजों से अलग-अलग स्नान करावे,सुविधा के लिए यहाँ दोनों प्रकार के मन्त्रों की चर्चा कर रहे हैं-
# ऊँ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः एतानि पाद्यार्घ्याचमनीयस्नानीयपुनराचमनीयानि समर्पयामि।–कहते हुए पाद्य,अर्घ्य, आचमन,स्नान,पुनराचमनीय जलार्पण करें।
#.दुग्धस्नान- ऊँ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयोधाः।पयश्वतीः प्रदिशः सन्तु मह्यम्।।
अथवा-  कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्।पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम्।। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः स्नानार्थं दुग्धं समर्पयामि । (गणेशाम्बिका को दुग्ध चढ़ावे)
#.दधिस्नान- ऊँ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः।सुरभि नो मुखा करत्प्रणआयुँ्षि तारिषत्।।
अथवा- पयस्सतु समुद्भूतं मधुराम्लं शशिप्रभम्।दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम्।। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः दधि स्नानं समर्पयामि। (दधि से स्नान करावे)
#.घृतस्नान- ऊँ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम। अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम्।।
अथवा- नवनीतसमुत्पन्नं सर्वसंतोषकारकम्।घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्।। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,घृतस्नानं समर्पयामि।
(घृतस्नान करावे)
# मधुस्नान- ऊँ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः।माध्वीर्नः सन्त्वोषधीः। मधु नक्तमुतोषसो मधुमत्पार्थिवँ्रजः।मधु द्यौरस्तु नः पिता।।
अथवा- पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु।तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्।। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,मधुस्नानं समर्पयामि।।(मधु से स्नान करावें)
#शर्करास्नान- ऊँ अपाँ्रसमुद्वयसँ्सर्ये सन्तँ्समाहितम्।अपाँ्रसस्य यो रसस्तं वो गृह्णाम्युत्तमुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम्।
अथवा- इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम्।मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्।। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,शर्करास्नानं समर्पयामि।
# पञ्चामृत स्नान-ॐ पञ्चामृतं मया नीतं पयो दधि घृतं मधु।शर्कारा च समायुक्तं स्नानार्थं प्रतिगृह्यताम्।।ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,पञ्चामृतंसमर्पयामि। 
(ख)शुद्धस्नान- अब शुद्धजल से स्नान करावे-मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्।तदिदं कल्पितं देव ! स्नानार्थं प्रतिगृह्यताम्।। ॐ भूर्भुवःस्वः गणेशाम्बिका-भ्यां नमः,शुद्ध स्नानीयं जलं  समर्पयामि।
(ग)स्नानांग आचमन- (स्नान के पश्चात् भी आचमन का विधान है)अतः प्रदान करे-
ॐ सर्वतीर्थसमायुक्तं सुगन्धिनिर्मलं जलम्।आचम्यतां मया दत्तं गृहाण परमेश्वर।ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,स्नानांगाचमनीयं जलं समर्पयामि।
(७)वस्त्रोपवस्त्र- (स्नान के पश्चात् वस्त्र और उपवस्त्र समर्पित करे)-
ॐ शीतवातोष्णसन्त्राणं लज्जाया रक्षणं परम्।देहालङ्कारणं वस्त्रं अतः शान्तिं प्रयच्छ मे। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,वस्त्रोपवस्त्रं समर्पयामि।
वस्त्रोपवस्त्र के बाद पुनः आचमनीय जल प्रदान करे- ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,वस्त्रोपवस्त्रान्ते पुनराचमनीयं जलं  समर्पयामि।
(८)उपवीत- अब यज्ञोपवीत समर्पित करे-
ॐ नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्।उपवीतं मया दत्तं गृहाण गणनायक।। ॐ भूर्भुवःस्वः गणेशाय नमः,उपवीतं समर्पयामि।उपवीत के बाद पुनः आचमनीय जल प्रदान करे- ॐ भूर्भुवःस्वः गणेशाय नमः,उपवीतान्ते पुनराचमनीयं जलं  समर्पयामि।
(९)चन्दनं-(क) श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्।विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम्।। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,चन्दनं समर्पयामि।(श्वेतचंदन समर्पित करें)
(ख) ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,रक्तचन्दनं समर्पयामि।(रक्तचंदन समर्पित करें)
(ग) ॐ कुङ्कुमं कामना  नित्यं कामिनीकामसम्भवम्।कुङ्कुमेनार्चनं देव गृहाण परमेश्वर। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,कुङ्कुमम् समर्पयामि।(कुंकुम समर्पित करें)
(घ) ॐ नानापरिमलैर्द्रव्यैर्निर्मितं चूर्णमुत्तमम्।अबीरनामकंदिव्यं गन्धं चारु प्रगृह्यताम्।। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः नानापरिमलद्रव्याणि च समर्पयामि। (अबीर,हरिद्राचूर्ण इत्यादि विविध सुगन्धित द्रव्य सपर्पित करें)
(ङ) ऊँ सिन्दूरं शोभनं रक्तं सौभाग्यसुखवर्धनम्।शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम्।।(अथवा- ऊँ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः। घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः।।) ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः सिन्दूरं समर्पयामि। (उक्त दो में से किसी एक मन्त्रोच्चारण पूर्वक सिन्दूर समर्पित करे।ध्यातव्य है कि पुरुष देवता होते हुए भी गणेशजी को सिन्दूर अर्पित किया जाता है।)
(१०) ॐ अक्षताश्च सुरश्रेष्ठाः कुङ्कुमाक्ताः सुशोभनाः।मया निवेदिता भक्त्या गृहाण परमेश्वर। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः अक्षतान् समर्पयामि। (हरिद्रा मिश्रित अक्षत समर्पित करें)
(११) ॐ माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।मयाऽऽहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्।
ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः पुष्पं,पुष्पमाल्यांच समर्पयामि।(विविधपुष्प एवं पुष्पमाला समर्पित करें)
(१२) ॐ त्वं दूर्वेऽमृतजन्मासि वन्दितासि सुरैरपि।सौभाग्यं सन्ततिं देहि सर्वकार्यकरी भव।दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।आनीतांस्तव पूजार्थं गृहाण गणनायक।काण्डात्काण्डात् प्ररोहन्ती परुषः परुषस्परि।एवानो दूर्वे प्रतनु सहस्रेण शतेन च। ॐ भूर्भुवःस्वः गणेशाय नमः दूर्वांदूर्वांकुरान् च समर्पयामि। (गणेशजी को तीन,पांच,सात की संख्या में दूर्वा और तद्अंकुर समर्पित करें)
(१३) बिल्वपत्र- ऊँ  अमृतोद्भवं च श्रीवृक्षं शङ्करस्य सदा प्रियम्।बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्र्वर।। ॐ भूर्भुवःस्वः गणेशाय नमः बिल्वपत्रं समर्पयामि।(गणेशजी को बिल्वपत्र समर्पित करें)
(१४) शमीपत्र- ऊँ शमी शमय मे पापं शमी लोहितकंटका।धारिण्यर्जुनबाणानां रामस्य प्रियवादिनी।। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः शमीपत्रं समर्पयामि। (शमी पत्र पांच या ग्यारह की संख्या में अर्पित करें)
(१५)अबीरगुलाल- अबीरं च गुलालं च चोवाचन्दनमेव च।अबीरेणार्चितो देव! अतः शान्तिं प्रयच्छमे।। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः अबीरंगुलालं च समर्पयामि।(अबीरगुलाल समर्पित करें)
(१६) सुगन्धित तैल-इत्रादि- चम्पकाशोकवकुलमालतीमोगरादिभिः।वासितं स्निग्धताहेतु तैलं चारु प्रगृह्यताम्।।(अथवा - स्नेहं गृहाण सस्नेह लोकेश्वर दयानिधे।भक्त्या दत्तं मया देव स्नेहं ते प्रतिगृह्यताम्।। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः सुगन्धित द्रव्यादि समर्पयामि।(विविध सुगन्धित तैल,इत्र आदि समर्पित करें)
(१७)धूप- ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः। देवानामसि वह्नितमँ्सस्नितमं पप्रितमं जुष्टतमं देवहूतमम्।।
अथवा- वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।आघ्रेयः सर्वदेवानां धूपोऽयं    प्रतिगृह्यताम्। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,धूपमाघ्रापयामि।(देवदार धूप, धूना,गूगल,नागरमोथा अथवा अन्य सुगन्धित अगरुआदि धूप दिखावे। ध्यातव्य है कि वांस की तिल्लियों में लपेट कर बनायी गयी अगरबत्तियों का आजकल चलन है। इसका उपयोग कदापि न करें।प्रायः अगरबत्तियों में लोहवान का प्रयोग होता है,यह भी सर्वथा निषिद्ध है।)
(१८)दीप-ॐ अग्निर्ज्योतिर्ज्योतिरग्निःस्वाहा सूर्योज्योतिर्ज्योतिः सूर्यः स्वाहा।     अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा।।ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा।।
अथवा- साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
      दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम्।।
      भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
      त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते।। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,दीपं दर्शयामि।(दीपक दिखावे,और ऊँ हृषीकेशायनमः कह कर हाथ अवश्य धोले।)
(१९) नैवेद्य-(क)(नैवेद्य को जल प्रोक्षित कर,गन्ध-पुष्पादि से आक्षादित करके,सामने रखकर, चतुष्कोण जल का घेरा लगावे,और मन्त्र बोलते हुए तुलसीदल छोड़े।ध्यातव्य है कि गणेश को तुलसी दल अर्पित नहीं किया जाता,अतः इनके नैवेद्य में पुष्प डाले,शेष सभी देवों के लिए तुलसीपत्र का ही उपयोग होना चाहिए।इसके वगैर प्रसाद अधूरा है।)
ॐ नाभ्या आसीदन्तरिक्षँ् शीर्ष्णो द्यौः समवर्तत।पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन्।ॐ अमृतोपस्तरणमसि स्वाहा।ॐ प्राणाय स्वाहा।ॐ अपानाय स्वाहा।ॐ समानाय स्वाहा। ॐ उदानाय स्वाहा।ॐ व्यानाय स्वाहा।  ॐअमृतापिधानमसि स्वाहा।
अथवा- शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।आहारं भक्ष्य भोज्यं च नैवेद्यं
प्रतिगृह्यताम्। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,नैवेद्यं निवेदयामि।
नैवेद्यान्ते आचमनीयं जलं समर्पयामि। (नैवेद्य के बाद आचमनीय जल समर्पित करें)
(ख) अखण्ड ऋतुफल- ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः। बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वँ्हसः।। -अखण्ड(बिना कटा हुआ)मौसमी फल-केला, अंगूर,अमरुद,सेव,नारंगी-जो भी उपलब्ध हो,अर्पित करे।किसी भी पूजन कार्य में मूली,गाजर, चुकन्दर आदि का उपयोग न करे।ये सर्वदा त्याज्य कन्द हैं।अज्ञानता वश आजकल लोग धड़ल्ले से प्रयोग कर लेते हैं।किन्तु शक्करकन्द या मिश्रीकन्द उपयोग में लाया जा सकता है।सुथनी(आलू के आकार का एक कन्द विशेष जिस पर छोटे-छोटे रोंये होते हैं)भी उपयोगी कन्द है।
अथवा- इदं फलं मया देव स्थापितं पुरतस्तव।तेन मे सफलावाप्तिर्भवेज्जन्मनि चन्मनि। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः, ऋतुफलानि समर्पयामि।
पुनराचमनीयं जलं समर्पयामि। (पुनः आचमनीय जल समर्पित करें)
(२०) ताम्बूलादि मुखशुद्धि- ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत। वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः।।
अथवा- पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।एलाचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्।
ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,मुखवासार्थम् एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि।(पान,सुपारी,लौंग,इलाइची,कपूर इत्यादि युक्त बीड़ा समर्पित करे।)
(२१) दक्षिणा- ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।सा दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम्।–हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे।। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि। (दक्षिणा स्वरुप यथाशक्ति द्रव्य समर्पित करे)
(२२) आरती-ॐ आ रात्रि पार्थिवँ्रजः पितुरप्रायि धामभिः।दिवः सदाँ् सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः। (ययु.३४-३२)
अथवा- कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।आरार्तिकमहं कुर्वे पश्य मे वरदो भव। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,आरार्तिकं समर्पयामि। (कपूर की आरती दिखावे,और आरती के बाद थोड़ा जल गिरादे।)
(२३) पुष्पाञ्जलि- ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः।।
अथवा- नानासुगन्धि पुष्पाणि यथाकालोद्भवानि च।पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,पुष्पाञ्जलिं समर्पयामि। (दोनों हाथ की अञ्जलि बनाकर पुष्पाञ्जलि समर्पित करें)
(२४) प्रदक्षिणा- (व्यावहारिक रुप में, इस कार्य को प्रायः क्रिया समाप्ति के बाद किया जाता है।वैसे,विधान है गणेशाम्बिकापूजन के पश्चात् भी कर लेने का।प्रदक्षिणा की विधि है- सुविधानुसार देवमूर्ति के चारो ओर दक्षिणावर्ती, वा अपने ही आसन पर खडे-खड़े (घड़ी की सूई की तरह) परिक्रमा करे। परिक्रमा की संख्या अलग-अलग देवी-देवताओं के लिए अलग-अलग है-यथा- एका चण्ड्या,रवौ सप्त,तिस्रो दद्याद्विनायके,चतस्रः केशवे दद्याच्छिवस्याऽर्धा प्रदक्षिणा। अर्थात् देवी की एक,सूर्य की सात,गणेश की तीन,विष्णु की चार,और शिव की आधी परिक्रमा होनी चाहिए।यहाँ निहितार्थ ये है कि शेष देवों की पांच परिक्रमा की जाय।शिव की आधी परिक्रमा का आशय ये है कि अर्घा का उलंघन नहीं होना चाहिए,यानी अपने स्थान से उठकर अर्घ्यमुख पर्यन्त जाकर वापस लौट आवे- यही आधी प्ररिक्रमा हुयी।)
यानि कानि च पापानि जन्मान्तरकृतानि च।तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे।। ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः,प्रदक्षिणां समर्पयामि।
(२५) प्रार्थना- विघ्नेश्वराय वरदाय सुरप्रियाय,लम्बोदराय सकलाय जगद्धिताय।
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते।।
भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय।
विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते।।
नमस्ते ब्रह्मरुपाय विष्णुरुपाय ते नमः,नमस्ते रुद्ररुपाय करिरुपाय ते नमः।
विश्वरुपस्वरुपाय नमस्ते ब्रह्मचारिणे,भक्तप्रियाय देवाय नमस्तुभ्यं विनायक।।
त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेश वरदो भव नित्यमेव।।
त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया।
सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः।।

(प्रार्थना के पश्चात् प्रणाम करें।तत्पश्चात् प्रधान कलशादि का पूजन कार्य किया जाना चाहिए)

क्रमशः....

Comments