पुण्यार्कवास्तुमंजूषा-139

गतांश से आगे...अध्याय 23 भाग 13


नान्दीश्राद्ध की संक्षिप्त विधिः
पलाशपत्रावली पर,ऊपर दिये गये चित्रानुसार पहली पंक्ति में पूर्वाग्र एक स्थान पर एवं निचली पंक्ति में उत्तराग्र तीन स्थानों पर छिन्नमूल कुशा वा दूर्वा स्थापित करने के बाद,अक्षतपुष्प- जलादि लेकर संकल्प बोले।                          संकल्प- ॐ अद्य करिष्यमाण गृहप्रवेशनिमित्तकसग्रहयागवास्तुशान्तिकर्मा- ङ्गतया सांकल्पिकमाभ्युदयिकश्राद्धमहं करिष्ये।                               
पाद्यम्- तत्पश्चात् पुनः क्रमशः उक्त चारो स्थानों पर बारी-बारी से मन्त्र बोलते हुए जल प्रदान करे-

१.     ॐ सत्यवसुसंज्ञका विश्वेदेवा नान्दीमुखाः भूर्भूवः स्वः इदं वः पाद्यं पादावनेजनं पादप्रक्षालनं वृद्धिः।
२.    ॐ मातृपितामहीप्रपितामह्यः नान्दीमुख्यः भूर्भूवः स्वः इदं वः पाद्यं पादावनेजनं पाद प्रक्षालनं वृद्धिः।
३.    ॐ पितृपितामहप्रपितामहाः नान्दीमुखाः भूर्भूवः स्वः इदं वः पाद्यं पादावनेजनं पाद प्रक्षालनं वृद्धिः।
४.   ॐ मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखाः भूर्भूवः स्वः इदं वः पाद्यं पादावनेजनं पादप्रक्षालनं वृद्धिः।
आसनम्-तत्पश्चात् पुनः क्रमशः उक्त चारो स्थानों पर बारी-बारी से मन्त्र बोलते हुए आसन हेतु छिन्नमूल कुशा वा दूर्वा प्रदान करे-
१.     ॐ सत्यवसुसंज्ञका विश्वेदेवा नान्दीमुखाः भूर्भूवः स्वः इमे आसने वो नमो नमः नान्दीश्राद्धक्षणौ क्रियेतां यथा प्राप्नुवन्तो भवन्तः तथा प्राप्नुवामः।
२.    ॐ मातृपितामहीप्रपितामह्यः नान्दीमुख्यः भूर्भूवः स्वः इमे आसने वो नमो नमः नान्दीश्राद्धक्षणौ क्रियेतां यथा प्राप्नुवन्तो भवन्तः तथा प्राप्नुवामः।

३.    ॐ पितृपितामहप्रपितामहाः नान्दीमुखाः भूर्भूवः स्वः इमे आसने वो नमो नमः नान्दीश्राद्धक्षणौ क्रियेतां यथा प्राप्नुवन्तो भवन्तः तथा प्राप्नुवामः।

४.   ॐ मातामहप्रमातामहवृद्धप्रमातामहाः नान्दीमुखाः भूर्भूवः स्वः इमे आसने वो नमो नमः नान्दीश्राद्धक्षणौ क्रियेतां यथा प्राप्नुवन्तो भवन्तः तथा प्राप्नुवामः।

गन्धादिदानम्- तत्पश्चात् क्रमशः उक्त चारो स्थानों पर बारी-बारी से मन्त्र बोलते हुए जल, वस्त्र,यज्ञोपवीत,चन्दन,अक्षत,पुष्प,धूप,दीप,नैवेद्य,ऋतुफल,पुनःजल,ताम्बूल,सुपारी आदि प्रदान करे(ध्यातव्य है कि सभी वस्तुओं की दोहरी चर्चा करनी है-जैसे-गन्धःसुगन्धः)-
   ॐ अत्रापः पान्तु।ॐ अयं वो गन्धःसुगन्धः। ॐ इमे वो वाससी सुवाससी। ॐ इमानि वो यज्ञोपवीतानि सुयज्ञोपवीतानि। ॐ इमे वो अक्षताः सुअक्षताः। ॐ इमानि वः पुष्पाणि सुपुष्पाणि। ॐ अयं वो धूपः सुधूपः। ॐ अयं वो दीपः सुदीपः। ॐ इदं वो नैवेद्यं सुनैवेद्यम्। ॐ इदं वो आचमनीयं जलं सुजलम्।   ॐ इदं वः ताम्बूलं सुताम्बूलम्। ॐ इदं वः पूगीफलं सुपूगीफलम्।
तत्पश्चात् क्रमशः उक्त चारो स्थानों पर बारी-बारी से जलाक्षत लेकर मन्त्र बोलते हुए छोड़े— १. ॐ सत्यवसुसंज्ञका विश्वेदेवा नान्दीमुखाः भूर्भूवः स्वः इदं गन्धार्चनं स्वाहा सम्पद्यतां वृद्धिः।
   २. ॐ मातृपितामहीप्रपितामह्यः नान्दीमुख्यः भूर्भूवः स्वः इदं गन्धार्चनं स्वाहा सम्पद्यतां वृद्धिः।
  ३. ॐ पितृपितामहप्रपितामहाः नान्दीमुखाः भूर्भूवः स्वः इदं गन्धार्चनं स्वाहा सम्पद्यतां वृद्धिः।
 ४. ॐ मातामहप्रमातामहवृद्धप्रमातामहाः नान्दीमुखाः भूर्भूवः स्वः इदं गन्धार्चनं स्वाहा सम्पद्यतां वृद्धिः।
भोजननिष्क्रयदानम्- तत्पश्चात् क्रमशः उक्त चारो स्थानों पर दही,हल्दीचूर्ण,और चावल मिश्रित पिण्ड प्रदान कर, बारी-बारी से जलाक्षत लेकर मन्त्र बोलते हुए छोड़े—
१.     ॐ सत्यवसुसंज्ञका विश्वेदेवा नान्दीमुखाः भूर्भूवः स्वः इदं युग्मब्राह्मणभोजनं पर्याप्तमामान्नं निष्क्रयीभूतं द्रव्यममृतरुपेण स्वाहा सम्पद्यतां वृद्धिः।
२.    ॐ मातृपितामहीप्रपितामह्यः नान्दीमुख्यः भूर्भूवः स्वः इदं युग्मब्राह्मणभोजनं पर्याप्तमामान्नं निष्क्रयीभूतं द्रव्यममृतरुपेण स्वाहा सम्पद्यतां वृद्धिः।
३.    ॐ पितृपितामहप्रपितामहाः नान्दीमुखाः भूर्भूवः स्वः इदं युग्मब्राह्मणभोजनं पर्याप्तमामान्नं निष्क्रयीभूतं द्रव्यममृतरुपेण स्वाहा सम्पद्यतां वृद्धिः।
४.   ॐ मातामहप्रमातामहवृद्धप्रमातामहाः नान्दीमुखाः भूर्भूवः स्वः इदं युग्मब्राह्मण भोजनं पर्याप्तमामान्नं निष्क्रयीभूतं द्रव्यममृतरुपेण स्वाहा सम्पद्यतां वृद्धिः।
क्षीरयवजलदानम्- तत्पश्चात् क्रमशः उक्त चारो स्थानों पर दुग्ध,जौ और जल प्रदान कर, बारी-बारी से जलाक्षत लेकर मन्त्र बोलते हुए छोड़े,तथा दाहिने हाथ का अंगूठा दिखावे—
१.     ॐ सत्यवसुसंज्ञका विश्वेदेवा नान्दीमुखाः प्रीयन्ताम्।
२.    ॐ मातृपितामहीप्रपितामह्यः प्रीयन्ताम्।
३.    ॐ पितृपितामहप्रपितामहाः नान्दीमुखाः प्रीयन्ताम्।
४.   ॐ मातामहप्रमातामहवृद्धप्रमातामहाः नान्दीमुखाः प्रीयन्ताम्।
 तत्पश्चात् उक्त चारो स्थानों पर क्रमशः जल,पुष्प,अक्षत और पुनः जलधारा प्रदान करेः-
१.ॐ शिवा आपः सन्तु। २.ॐ सौमनस्यमस्तु। ३.ॐ अक्षतश्चारिष्टं चास्तु। ४.ॐ अघोराः पितरः सन्तु।
तत्पश्चात् पुष्पांजलि लेकर,आचार्य की ओर देखते हुए, प्रार्थना करेः- ॐ गोत्रान्नो वर्धतां दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च,श्रद्धा च नो मा व्यगमद्,बहु देयं च नोऽस्तु अन्नं च नो बहु भवेदतिथींश्च लभेमहि याचितारश्च नः सन्तु मा च याचिस्म कश्चन। एता आशिषः सन्तु। - आचार्य यजमान पर अक्षत छिड़क कर आशीष दें- सन्त्वेताः सत्या आशिषः।।
दक्षिणासंकल्प- तत्पश्चात् मुनक्का,आंवला,जौ,और अदरख क्रमशः चारो स्थानों पर अर्पित करे,तथा द्रव्य,अक्षत,पुष्प,कुशा,जल हाथ में लेकर दक्षिणासंकल्प करे(इसे चार बार अलग-अलग या एकत्र भी कर सकते हैं)- १.ॐ सत्यवसुसंज्ञका विश्वेदेवा नान्दीमुखाः भूर्भूवः स्वः कृतस्याभ्युदयिकनान्दीश्राद्धस्य फलप्रतिष्ठार्थं द्राक्षामलकयवमूलनिष्क्रयिणीं दक्षिणांदातुमहमुत्सृजे। २. ॐ मातृपितामहीप्रपितामह्यः नान्दीमुख्यः भूर्भूवः स्वः कृतस्याभ्युदयिकनान्दीश्राद्धस्य फलप्रतिष्ठार्थं द्राक्षामलकयवमूलनिष्क्र- यिणीं दक्षिणांदातुमहमुत्सृजे। ३. ॐ पितृपितामहप्रपितामहाः नान्दीमुखाः भूर्भूवः स्वः कृतस्याभ्युदयिकनान्दीश्राद्धस्य फलप्रतिष्ठार्थं द्राक्षामलकयवमूल- निष्क्रयिणीं दक्षिणांदातुमहमुत्सृजे। ४.ॐ मातामहप्रमातामहवृद्धप्रमातामहाः नान्दीमुखाः भूर्भूवः स्वः कृतस्याभ्युदयिकनान्दीश्राद्धस्य फलप्रतिष्ठार्थं द्राक्षामलकयवमूलनिष्क्रयिणीं दक्षिणांदातुमहमुत्सृजे।

विशेषार्घ्यः-तत्पश्चात् एक दोने में जौ,जल,फल,दूर्वा,कुश,चन्दन,पुष्पादि लेकर निम्नांकित मन्त्रोच्चारण पूर्वक चारों स्थानों पर अर्ध्य दे- ॐ यवोऽसि सोमदैव्त्यो गोसवो देवनिर्मितः। प्रत्नमद्भिः प्रत्नः पुष्ट्यानान्दीमुखान् पितृमिमान् लोकान् प्रीणयाहि नः स्वाहा न मम।।

तत्पश्चात् इस मन्त्र को भी पढ़े-  ॐ उपास्मै गायता नरः पवमानायेन्दवे अभि देवाँ इयक्षते।। पुनः जल लेकर- अनेन नान्दीश्राद्धं सम्पन्नम् कहते हुए छोड़ दे। आचार्य बोलें- सुसम्पन्नंनान्दीश्राद्धमिति।।

विसर्जन- तत्पश्चात् अग्रलिखित मन्त्रोच्चारण पूर्वक विसर्जन करे- ॐ वाजे वाजे वत वाजिनो नो धनेषु विप्रा अमृताऽऋतज्ञाः।अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः।आ मा वाजस्य प्रसवो जगम्यादेमे द्यावापृथिवी विश्वरुपे। आ मा गन्तां पितरा मातरा चामा सोमोऽमृतत्वेन गम्यात्।ॐ विश्वेदेवाः प्रीयन्ताम्।
 (उक्त मन्त्र के बाद प्रायः लोग लोटा बजाते हैं,यह घोर अज्ञानता है।वस्तुतः यह विसर्जन का मन्त्र है।बोल कर ताली बजाना चाहिए न कि लोटा।ताली बजाने के बाद अक्षत छिड़क दे।)
अब,चढ़ाये गये फल,मिष्टान्न,द्रव्यादि को उठाकर आचार्य को देदे,और पिण्डों को पत्रावलीसमेत मोड़कर,नवीन पीले वस्त्र में बांध कर वहीं मात्रिकावेदी के समीप रख दे।बाद में,गृहप्रवेश की पूरी क्रिया समाप्त हो जाने पर उस पोटली को उठाकर पवित्र स्थान में सुरक्षित रख दे।

                    ----(0)----

क्रमशः...

Comments