पुण्यार्कवास्तुमंजूषा-145

गतांश से आगे....अध्याय 23 भाग 19

वास्तुपुरुषयन्त्र का अग्न्युत्तारण एवं प्राणप्रतिष्ठा प्रयोगः-

संकल्प- ॐ अद्येत्यादि.....गृहप्रवेशवास्तुशान्ति कर्माङ्गभूत वास्तुमूर्तावघातादिदोषपरिहारार्थं मग्न्युत्तारणदेवतासान्निध्यार्थम् प्राणप्रतिष्ठां च करिष्ये।– पुष्पाक्षतजलादि लेकर सकल्प बोले। तत्पश्चात् सामने किसी पात्र में थोड़ा सा कपूर जला कर,मूर्ति को तापित करे।पुनः किसी अन्य पात्र(पत्र)में रख कर,निम्नांकित मन्त्रोच्चारण पूर्वक उस पर निर्दिष्ट वस्तुओं(दूध,दही,घृत, मधु,गुड़,जल) को छोड़े, अथवा एक ही बार सिर्फ पंचामृत और जल अर्पित करे-
ॐ समुद्रस्य त्वावकयाग्ने परिव्ययामसि।पावको अस्मभ्य ॐ शिवो भव।। ॐ हिमस्य त्वा जरायुणाग्ने परिव्ययामसि। पावको अस्मभ्य ॐ शिवो भव।। ॐ उप ज्मन्नुप वेतसेऽवतर नदीष्वा। अग्ने पित्तमपामसि मण्डूकि ताभिरागहि सेमन्नो यज्ञं पावकवर्णग्वंशिवंकृधि।। ॐ अपामिदं न्ययनग्वंसमुद्रस्य नवेशनम्। अन्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्य ॐ शिवो भव।। ॐ अग्ने पावक रोचिषा मन्द्रया देव जिह्वया। आ देवान्वक्षि यक्षि च।। ॐ स नः पावक दीदिवोऽग्ने देवां इहावह। उप यज्ञग्वंहविश्च नः।। ॐ पावकया यश्चितयन्त्या कृपा क्षामन्नुरुच उषसो न भानुना। तूर्वन्न यामन्नेतशस्य नू रण आ यो घृणेन ततृषाणो अजरः।। ॐ नमस्ते हरसे शोचिषे नमस्ते अस्त्वर्चिषे। अन्याँस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्य ॐ शिवो भव।। ॐ नृषदे डप्सुषदे वेड्वर्हिषदे वेड्वनसदे वट स्वर्वि देवट् ।। ॐ ये देवा देवानां यज्ञिया यज्ञियामाग्वंसंवत्सरीणमुप- भागमासते।अहुतादो हविषो यज्ञे अस्मिन्त्स्वयं पिबन्तु मधुनो घृतस्य।। ॐ ये देवा देवेष्वधि देवत्वमायन्ये ब्रह्मणः पुर एतारो अस्य। येभ्यो न ऋते पवते धाम किञ्चन न ते दिवो न पृथिव्या अधि स्नुषु।। ॐ प्राणदा अपानदा व्यानदा वर्चोदा वरिवोदाः। अन्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मब्भ्य ॐ शिवो भव।।(शु.ययु.-१७-४-१५)

विनियोगः —अब,वास्तुमूर्ति को वास्तुकलश पर स्थापित कर दे,और जल लेकर प्रतिष्ठा हेतु विनियोग करे— ॐ अस्य श्री प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः,ऋग्यजुःसामानिच्छन्दांसि, क्रियामयवपुः,प्राणाख्या देवता आँ बीजं,हीँ शक्तिः,क्रौँ कीलकं देव प्राणप्रतिष्ठापने विनियोगः।। - जल सामने छोड़ दे।

न्यास— अब अपने अंगों में न्यास करें- ॐ ब्रह्मविष्णुरुद्रऋषिभ्यो नमः शिरसि। ऋग्यजुःसामच्छन्दोभ्यो नमो मुखे।प्राणाख्यादेवतायैः नमः हृदि। आं बीजाय नमो गुह्ये।ह्रीँ शक्तये नमः पादयोः।क्रौं कीलकाय नमः सर्वाङ्गे। (इनका क्रमशः उच्चारण करते हुए शिर,मुख,हृदय,गुदा स्थान,पैर,और सर्वांग का स्पर्श करें)
प्राणप्रतिष्ठा —अब, इस प्रकार विस्तृत विधान करने के पश्चात् दोनों हाथों से प्रतिमा को ढके, और आचार्य प्राणप्रतिष्ठा मन्त्रों का वाचन करें— ॐ आँ हीँ क्रौं यँ रँ लँ वँ शँ षँ सँ हँ सः सोऽहमस्य वास्तुदेवस्य प्राणा इह प्राणाः। ॐ आँ हीँ क्रौं यँ रँ लँ वँ शँ षँ सँ हँ सः सोऽहमस्य वास्तुदेवस्य जीव इह स्थितः। ॐ आँ हीँ क्रौं यँ रँ लँ वँ शँ षँ सँ हँ सः सोऽहमस्य वास्तुदेवस्य वाङ्गमनस्त्वक्चक्षुः श्रोत्रघ्राणजिह्वापाणिपादपायूषस्थानि इहागत्य स्वस्तये सुखेन चिरं तिष्ठन्तु स्वाहा ।

अब, प्रतिमा के मध्यभाग पर दाहिने हाथ का अंगूठा रखे।आचार्च मन्त्रोच्चारण करें—      ॐ अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च।अस्यै देवत्वमर्चायै मामेहति च कश्चन।। तथाच, ॐ वास्तोस्पते प्रतिजानीह्यस्मान् स्वावेशो अनमीवो भवानः। यत्त्वे नहि प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे।। ॐ भूर्भुवःस्वः वास्तुपुरुषाय नमः,पूजार्थं त्वामावाहयामि भो वास्तुपुरुष ! कपिलजटाभारपृथिवीधरदेवानां प्रधानपुरुष सकलकर्मप्रसाधक पुष्करकूपोद्यानगृह प्रथमारम्भकाले सर्वसिद्धिप्रदायक सर्वदेवसिद्ध मनुष्यैः सर्वदापूज्यमानगृहस्थाने प्रजापतिक्षेत्रे शीघ्रमागच्छ, इह तिष्ठ, अहं त्वां पूजयामि, मम पूजां गृहाण।।
अब,पुनः पुष्पाक्षत लेकर,अग्र मन्त्रोच्चारण करके उक्त वास्तुवेदी तथा वास्तुप्रतिमा पर छोड़ दे— ॐ भूर्भुवःस्वः शिख्यादि पञ्चचत्वारिंशद्देवताः पृथिवीं वास्तुपुरुषश्च शिख्याद्यष्टौ प्रासादादिषु भीमस्वरुपादयो दश बाह्यदेवाः इन्द्रादयो दश दिक्पालाः साङ्गाः सपरिवाराः सायुधाः सशक्तिकाः सुप्रतिष्ठिता वरदा भवन्तु।।
अब, ॐ भूर्भुवःस्वः शिख्यादिसमस्तवास्तुमण्डलस्थदेवताभ्यो नमः — इस नाममन्त्रोच्चारण पूर्वक क्रमशः पाद्य,अर्घ्य,आचमन,स्नान,पंचामृतस्नान, शुद्धस्नान, वस्त्रोपवस्त्रउपवीतादि,चन्दन द्वय,अक्षतकुमकुमसिन्दुरादि,नानापरिमलद्रव्यादि, पुष्प, पुष्पमाल्यादि,दूर्वाशमीबिल्वतुलसीपत्रादि,धूप,दीप, नैवेद्य,मध्यपानीय,अखण्ड ऋतुफल, नैवेद्यान्त आचमनीय जल,मुखशुद्ध्यर्थ ताम्बूलपूगीफल एलालवंगकर्पूरादि,तथा यथेष्ट दक्षिणाद्रव्य प्रदान करे,तदन्तर पुष्पचन्दनादि युक्त विशेष अर्घ्य प्रदान करे— ॐ पूज्योऽसि त्रिषु लोकेषु यज्ञरक्षार्थहेतवे।त्वद्विना न च सिद्ध्यन्ति यज्ञदानान्यनेकशः।। अयोने ! भगवन्भर्ग ! ललाटस्वेदसम्भव ! गृहाणार्घ्यं मया दत्तं वास्तोः स्वामिन् नमोऽस्तुते।।
तथा पुनः पुष्पाक्षत लेकर प्रार्थना करे—ॐ नमो भगवते वास्तुपुरुषाय महाबलपराक्रमाय सर्वदेवाधिवासाश्रितशरीराय ब्रह्मपुत्राय सकलब्रह्माण्डधारिणे भूभारार्पितमस्तकाय पुरपत्तनप्रासादगृहवापीसरःकूपादिसन्निवेशसान्निध्यक- राय सर्वसिद्धिप्रदाय विश्वम्भराय परमपुषाय शक्रवरदाय वास्तोष्पते नमस्ते नमस्ते।।एह्येहि भगवन्वास्तो सर्वदेवैरधिष्ठितः। भगवन कुरु कल्याणं यज्ञेऽस्मिनसर्वसिद्धये।। ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः प्रार्थनापूर्वक नमस्कारान्समर्पयामि।। ॐ मन्त्रहीनं क्रियाहीनं भक्तिश्रद्धाविवर्जितम्। यत्पूजितं मया देव ! परिपूर्णं तदस्तु मे।। नमस्ते वास्तुपुरुष ! सर्वविघ्नहरो भव। शान्तिं कुरु सुखं देहि सर्वान्कामांश्च देहि मे।। यथा मेरुगिरेः श्रृंङ्गं देवानामालयः सदा। तथा ब्रह्मादिदेवानां मम गेहे स्थितिर्भवेत्।।
              -----इतिवास्तुपीठदेवपूजनम्----

नोटः- वास्तुपीठस्थदेवादि पूजन के पश्चात् आवश्यक अन्यान्य यन्त्र—वास्तुदोषनिवारण यन्त्र-१-५ या आवश्यकतानुसार, नवग्रह यन्त्र-१,श्रीयन्त्र-१,व्यापारवृद्धि यन्त्र-१ आदि का भी पूर्वोक्त विधिसे प्राणप्रतिष्ठा करके पूजन कर लेंगे।ये सभी यन्त्र अति अनिवार्य नहीं हैं,आचार्य के विवेक पर निर्भर करता है कि किन-किन यन्त्रों की स्थापना करायी जाय।

क्रमशः....

Comments