शाकद्वीपीयब्राह्मणःलघुशोधःपुण्यार्कमगदीपिकाःछत्तीसवां भाग

गतांश से आगे...

                           अध्याय १७.    
       कुलदेवता/देवी  पूजा :: संक्षिप्त और विस्तृत विधि

              ऊँ श्री भास्कराय नमः    
( पं.गङ्गाधर मिश्र कृत एक लघु पुस्तिका,जो १९३८ई. में चौखम्बा संस्कृत पुस्तकालय,वाराणसी से प्रकाशित हुयी थी, श्री गोपाल पुस्तकालय,मैनपुरा,अरवल, बिहार से प्राप्त हुई । पुस्तिका में पंडित जी के बारे में कोई परिचय नहीं दिया हुआ है । भले ही ये पुस्तिका अति संक्षिप्त रुप में है- बिलकुल सूत्रवत,किन्तु मुझे बहुत उपयोगी लगी । इस पद्धति से कुलदेवतापूजन की बहुत सी गुत्थियां खुल रही हैं। कई संशय दूर हो रहे हैं। अतः पंडित जी को सादर नमन करते हुए मूलरुप में यहां संकलित कर रहा हूँ।
ध्यातव्य है कि यह पद्धति किसी नवीन स्थान,भवनादि में कुलदेवतास्थापन हेतु है। न कि दैनिक,वार्षिकादि पूजन हेतु। किन्तु इसके सहयोग से आगे की पूजा भी सम्पन्न की जा सकती है। )
                     
                ।। अथ मगकुलदेवतास्थापनविधि ।।१।।
          तत्र सौम्यायने गुरुशुक्रयोर्वक्रास्तातिचारदोषादिरहिते, शुद्धसमये,शुक्लपक्षे,प्रतिपञ्चतुर्थ्यष्टमीनवमीचतुर्दश्यमावास्या- वर्जिततिथिषु,रविकुजशनिभिन्नवारे,अश्विनीरोहिणीमृगशिरःपुनर्वसुपुष्यहस्तचित्रास्वात्यनुराधोत्तराषाढश्रवणधनिष्ठाशतभिषोत्तरभाद्ररेवतीनक्षत्रेषुवृषसिंहमिथुनकन्यावृश्चिकधनुःकुम्भ मीनलग्नेषुपापानाक्रान्तेषु याम्यायनेऽपि नवरात्रादिप्रसिद्धसिद्धदिवसे स्थापनं विहितम् ।।
            तत्र गृहमुख्यजनः कृतपूर्वदिनैकभुक्तादिसंयमः प्रातः स्नात्वा नित्यकर्म समाप्य शुद्धनवीनवस्त्रमुत्तरीय वस्त्रं च परिधाय, पूजोपकारणाश्च संग्रृह्य स्वासन उपविश्यसप्तमृत्तिकाभिः (घोड़सार,हथिसार,दीयाड़(वलमीक), नदीसंगम,गंगादि तीर्थ, राजद्वार,चौराहा) एतस्थानोद्धृताभिर्वा केवलगंगामृत्तिकाभिः संस्थाप्य देवता संख्यकाः पिण्डिकाविधेयाः । तासु पञ्चरत्नानि(सुवर्ण,रजत, प्रवाल,मुक्ता, लाजावर्त) वा यथाविभवद्रव्याणि सम्मिश्रयेत् । इति पूर्वस्थापितदेवीपिण्डिकाऽवशिष्ठमृत्तिका रक्षिता भवेयुस्तदा ता अपि तासु यथाक्रमेण प्रक्षिप्य पुनर्वर्तुला विधेयाः । ततो गृहाग्निकोणे समचतुरस्रां सपादहस्तसम्मितां वा यथास्थानुसारिणीं वेदीं चतुरङ्गुलोच्छ्रितां तां गौरमृत्तिकायुतगोमयेनोपलिप्य गायत्रीं पठन् पञ्चगव्येन संशोध्य ऊँ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः इति मन्त्रं पठन् गंगाजलेन वेदीं सिञ्चेत् । तत् आमतण्डुलपिष्टकेन सिन्दूरहरिद्रा युक्तेन संस्थाप्य देवतासंख्यकं स्वस्तिकादिचित्रं निर्माय,कुशत्रयतिलजलान्यादाय संकल्पं कुर्यात्—ऊँ अद्येत्यादि... अद्यमुक मासे पक्षेऽमुक तिथौ अमुक गोत्रस्य सपरिवारस्य मम श्री अमुक शर्मण उपस्थितशरीराविरोधेन सकलसञ्चितदुरित समूलक्षयपूर्वकधनजनपूर्णत्वनित्या -भ्युदयकल्याणचतुर्वर्गसुखप्राप्तिकामनया अमुकामुककुलदेवता स्थापनमहं करिष्ये।
ततो गणेशं पञ्चदेवताविष्णूच सम्पूज्य,तद्वेदीलिखितेषु चित्रेषु यथाऽऽचारं पिण्डिकां संरक्ष्य , ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ ग्वं समिमं दधातु । विश्वेदेवा स इह मादयन्तामो३म्प्रतिष्ठ । इति मन्त्रेण पिण्डिकां स्पृशन् प्राणप्रतिष्ठां कुर्यात् ।
        प्रतिष्ठापन विनियोगः- ॐ अस्य श्री प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः ऋग्यजुः सामानिच्छन्दांसि क्रियामयवपुः प्राणाख्या देवता  आं बीजं, ह्रीँ शक्तिः, क्रौं कीलकं देवप्राणप्रतिष्ठापने विनियोगः ।
        प्रतिष्ठापन न्यास— ॐ ब्रह्मविष्णुरुद्रऋषिभ्यो नमः शिरसि । ऋग्यजुःसामच्छन्दोभ्यो नमो मुखे । प्राणाख्यादेवतायैः नमः हृदि । आं बीजाय नमो गुह्ये । ह्रीँ शक्तये नमः पादयोः । क्रौं कीलकाय नमः सर्वाङ्गे ।
        प्रतिष्ठापन मन्त्रः- ॐ आँ ह्रीँ क्रौं यं रं लं वं शं षं सं हं सः सोऽहं...कुलदेवस्य प्राणाः इह प्राणाः । ॐ आँ ह्रीँ क्रौं यं रं लं वं शं षं सं हं सः सोऽहं ....कुलदेवस्य जीव इह स्थितः । ॐ आँ ह्रीँ क्रौं यं रं लं वं शं षं सं हं सः सोऽहं.... कुलदेवस्यसर्वेन्द्रियाणिवाङ्गमनस्त्वक्चक्षुःश्रोत्रघ्राणजिह्वापाणिपादपायूषस्थानानि इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ।। इति पठन् स्पृशन् लेलिहानमुद्रया प्रतिष्ठां कृत्वा ध्यात्वा षोडशोपचारेण पञ्चोपचारेण वा पूजयेत् । ऊँ एतानि पाद्यार्घाचमनीय- स्नानीयपुनराचमनीयानि ऊँ अमुककुलदेवतायै नमः । इदं रक्त चन्दनम्, इदं सिन्दूरं, इदमक्षतम्, इदं रक्तवस्त्रम्, एतानि पुष्पाणि, एष धूपः, एष दीपः, ऊँ अमुक कुलदेवतायै नमः । एतानि नानाविधमोदकयुक्तपायसपोलिकादि नैवेद्यानि ऊँ अमुककुलदेवतायै नमः । एष पुष्पाञ्जलिः, ऊँ कुलदेवतायै नमः । एवं सकलाः कुलदेवताः पृथक-पथक सम्पूज्य तत्र वामभागे शीतला विषहरा च संस्थाप्या पूज्या च । ततः पीठासन्नवत्तिकुड्ये नवीनाञ्चलवन्धन्म्, अच्चलाधः कुलदेवतापिण्डिकाया उपरि तत्संख्यकाः सिन्दूरेण रेखा अङ्कयाः । ततश्र्चामरवीजनम्। तन्मन्त्रस्तु – ऊँ यन्मया भक्तियोगेन पत्रं पुष्पं फलं जलं निवेदितं च नैवैद्यं तद्गृह्णानुकम्पया । मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ! यत् पूजितं मया देवि ! परिपूर्णं तदस्तु मे ।
              ततो दक्षिणांकुर्यात्, कुशत्रयतिलजलान्यादाय—ऊँ अद्य कृतैतत्कुलदेवता- स्थापनकर्मप्रतिष्ठार्थमेतावद्द्रव्य मूल्यकहिरण्यमग्निदैवतं यथानाम गोत्राय ब्राह्मणाय दक्षिणामहं ददे । ततः कुमारिकाः सधवा वा स्त्रियः बालकाः ब्राह्मणाश्च भोजनीयाः । ततः प्रतिदिनं पूजनं विधेयम् । पुरुष जनानुपस्थितौ, उपस्थितेऽपि अन्यकार्यासक्ते स्त्रीरपि तां पूजयेत् । अशौचेऽनशौचिपरगोत्रीयजनेन तां पूजयेत् । तदभावेऽपूजितदिनसंख्यकां विशेषपूजां तदन्ते कुर्यात् ।

                            ।। इति कुलदेवतास्थापनविधिः ।।
(नोट- ऊपर एक मन्त्र में ग्वं का सही फॉन्ट यहां ब्लॉग पर नहीं आ पा रहा है। पाठक बन्धु इसे सुधार कर पढ़ेगे)
क्रमशः... 

Comments