शाकद्वीपीयब्राह्मणःलघुशोधःपुण्यार्कमगदीपिकाः भाग 41

गतांश से आगे...

                       सत्रहवें अध्याय का छठा भाग

      अब यहां आगे सीधे सिद्धेश्वरी-पद्धति के अनुसार पूजाविधि की चर्चा करते हैं। अन्य कुलोद्भवों को किंचित नाम-भेद पूर्वक इसी पद्धति का प्रयोग करने में कोई आपत्ति नहीं होनी चाहिए । क्यों कि देव-पूजन की मौलिक पद्धति तो एक ही है। ध्यातव्य है कि यहां मैं सिर्फ मगकुलदेवता की बात कर रहा हूँ। सिद्धि-लोभ,सन्मार्ग-भ्रष्ट या अज्ञानवश कुलदेवता के साथ-साथ अन्यान्य देवों को स्थापित-पूजित करने की बात यहां नहीं हो रही है। अतः एक ही पद्धति किंचित नाम-भेद से सबके लिए उपयोगी और ग्राह्य हो सकती है। अस्तु।

                      — पूजन प्रारम्भ —

ऊँ गणपतये नमः एवं ऊँ शिवाय नमः मन्त्र से लघुमण्डल के दो छापों पर क्रमशः पंचोपचार पूजन करने के पश्चात् पुष्पाक्षत लेकर प्रधान शक्ति का ध्यान करेंगे— यस्याः पाणि तले सरोजममलं तस्यान्तरालेरमाः । देवस्तन्निकटे पुराण पुरुषःस्तन्नाभि पद्मे विधिः ।। तद वक्त्रेनिगमावली विरचिता जाता क्रतूनां क्रिया । याभिर्जीवति देवता कुलमिदं मां पातु सिद्धेश्वरी ।।   
आगे की प्रायः क्रियायें वेदोक्त श्रीसूक्तम् के मन्त्रों से सम्पन्न होती हैं। यथा-

आवाहनम्—( पुष्पाक्षत लेकर)- ऊँ हिरण्यवर्णांहरणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ।। तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ।। ऊँ श्रीं सिद्धेश्वर्य्यै नमः आवाहनं समर्पयामि ।
आसनम्—( पुष्पाक्षत लेकर)-  ऊँ अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् । श्रियं देवीमुप ह्वये श्रीर्मां देवी जुषताम् ।।  ऊँ श्री सिद्धेश्वर्य्यै नमः आसनं समर्पयामि ।
अंगन्यास— ऊँ श्रां नमो भगवत्यै सिद्धेश्वर्य्यै  हिरण्यवर्णायै हृदयाय नमः  । ऊँ श्रीं नमो भगवत्यै सिद्धेश्वर्य्यै हिरण्यै शिरसे स्वाहा । ऊँ श्रुं नमो भगवत्यै सिद्धेश्वर्य्यै  सुवर्ण रजत स्रजायै शिखायै वषट् । ऊँ श्रैं नमो भगवत्यै सिद्धेश्वर्य्यै  चन्द्रायै कवचाय हुम्  । ऊँ श्रौं नमो भगवत्यै सिद्धेश्वर्य्यै हिरण्मय्यै नेत्राभ्यामं वौषट्   । ऊँ श्रः नमों भगवत्यै सिद्धेश्वर्य्यै   लक्ष्म्यै अस्त्राय फट् ।
करन्यास— ऊँ श्रां नमो भगवत्यै सिद्धेश्वर्य्यै  हिरण्यवर्णायै अंगुष्ठाभ्यां नमः । ऊँ श्रीं नमो भगवत्यै सिद्धेश्वर्य्यै हिरण्यै तर्जनीभ्यां नमः । ऊँ श्रुं नमो भगवत्यै सिद्धेश्वर्य्यै  सुवर्ण रजत स्रजायै मध्यमाभ्यां नमः । ऊँ श्रैं नमो भगवत्यै सिद्धेश्वर्य्यै चन्द्रायै अनामिकाभ्यां नमः ।  ऊँ श्रौं नमो भगवत्यै सिद्धेश्वर्य्यै हिरण्मय्यै कनिष्ठिकाभ्यां नमः । ऊँ श्रः नमो भगवत्यै सिद्धेश्वर्य्यै  करतल-करपृष्ठाभ्यां नमः।
दिग्बन्धनम्— ऊँ श्रां श्रीं श्रुं श्रैं श्रौं श्रः – मन्त्रोच्चारण पूर्वक सभी दिशाओं में चुटकी बजाते हुए दिग्बन्धन करे।
(नोटः- अंगन्यास से दिग्बन्धन तक की क्रिया को पूर्व में भी कर लिया जा सकता है)
  पाद्यम्— ऊँ कां सोस्मितां हिरण्य प्रकारामाद्रां ज्वलन्तीं तृप्तां तर्पयन्तीं पद्मेस्थितां पद्मवर्णां तामिहो पह्वये श्रियम् ।। ऊँ श्री सिद्धेश्वर्य्यै नमः पाद्यं जलं समर्पयामि ।
अर्घ्यम्— ऊँ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ।।  ऊँ श्री सिद्धेश्वर्य्यै नमः अर्घ्यं समर्पयामि ।
आचमनीयम्— ऊँ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसा नुदन्तु या अन्तरायाश्च बाह्या अलक्ष्मीः ।। ऊँ श्रीं सिद्धेश्वर्य्यै नमः आचमनीयं जलं समर्पयामि ।
स्नानम्—ऊँ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ।।  ऊँ श्रीं सिद्धेश्वर्य्यै नमः स्नानीयं जलं समर्पयामि ।
(यहां पर ऊँ श्रीं सिद्धेश्वर्य्यै नमः - इस मूल मन्त्र से अलग-अलग दूध,दही,घृत, मधु, शर्करादि तथा एकत्र पंचामृत अर्पण भी कर सकते हैं। पंचामृत स्नान के बाद पुनः शुद्धस्नान आवश्यक होगा।)
वस्त्रोपवस्त्रादि— ऊँ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात्ऊँ श्रीं सिद्धेश्वर्य्यै नमः वस्त्रोपवस्त्रं समर्पयामि।
आचमनीय— ऊँ श्रीं सिद्धेश्वर्य्यै नमः वस्त्रोपवस्त्रान्ते आचमनीयं जलम् समर्पयामि।
सिन्दूरम्— सिन्दूरं रक्तवर्णं च सिन्दूरतिलकप्रिये । भक्त्या दत्तं मयादेवि सिन्दूरं प्रतिगृह्यताम् । ऊँ सिन्धोरिव प्राध्वने शूघनासो वात प्रमियः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठाः भिन्दन्नूर्मिभिः पिन्वमानः । ऊँ श्रीं सिद्धेश्वर्य्यै नमः सिन्दूरं समर्पयामि ।
गन्धादि— ऊँ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्ऊँ श्रीं सिद्धेश्वर्य्यै नमः चन्दनं रक्तचन्दं च समर्पयामि ।
(आगे इसी मन्त्र से अथवा मूल मन्त्र ऊँ श्रीं सिद्धेश्वर्य्यै नमः से अबीर-गुलाल,अन्य सुगन्धित द्रव्यादि अर्पित कर सकते हैं।)
अक्षत— अक्षताश्च सुरश्रेष्ठे कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वरि । ऊँ श्रीं सिद्धेश्वर्य्यै नमः अक्षतं समर्पयामि ।
पुष्पम्-पुष्पमाल्यां च – ऊँ मनसः कामनाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्न -स्य मयि श्रीः श्रयतां यशः । ऊँ श्रीं सिद्धेश्वर्य्यै नमः पुष्पं-पुष्पमाल्यां च समर्पयामि ।
धूपम्—ऊँ कर्दमेन प्रजा भूता मयि सम्भव कर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम्  । ऊँ श्रीं सिद्धेश्वर्य्यै नमः  धूपमाघ्रापयामि ।
दीपम्— ऊँ आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे । नि च देवीं मातरं श्रियं वासय मे कुले । ऊँ श्रीं सिद्धेश्वर्य्यै नमः  दीपं दर्शयामि।
नैवेद्यम्— नैवेद्यं गृह्यतां देवि भक्ष्यभोज्यसमन्वितम् । षड्रसैरन्वितं दिव्यं सिद्धेश्वरि नमोऽस्तुते । ऊँ आर्द्रां पुष्करणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह । ऊँ श्रीं सिद्धेश्वर्य्यै नमः नैवेद्यं निवेदयामि।
मध्यपानीयम्— ऊँ श्रीं सिद्धेश्वर्य्यै नमः मध्यपानीयं समर्पयामि ।
ऋतुफलं— फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् । तस्मात् फलप्रदानेन पूर्णाः सन्तु मनोरथाः । ऊँ श्रीं सिद्धेश्वर्य्यै नमः ऋतुफलं समर्पयामि ।
आचमनीयंजलं—  ऊँ आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह । ऊँ श्रीं सिद्धेश्वर्य्यै नमः नैवेद्यान्ते उत्तरापोऽशनार्थं हस्तप्रक्षालनार्थं मुखप्रक्षालनार्थं च जलं समर्पयामि ।
मुखवासम्—  पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलाचूर्णादिसंयुक्तं ताम्बूलं प्रतिगृह्यताम् । ऊँ श्रीं सिद्धेश्वर्य्यै नमः मुखवासार्थं ताम्बूलंपूगीफलंएलालवंगकर्पूरादि समर्पयामि ।
दक्षिणाद्रव्यम्— ऊँ तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् । ऊँ श्रीं सिद्धेश्वर्य्यै नमः दक्षिणाद्रव्यं समर्पयामि ।
संक्षिप्त होम— पूजन के पश्चात् पीतल या मिट्टी के पात्र में अथवा सुविधानुसार वालुका वेदी पर त्रिकोण यन्त्र पर अग्नि स्थापन एवं पंचोपचार पूजन करके,पांच-पांच आहुति क्रमशः अग्नि,गणेशाम्बिका,नवग्रहादि के निमित्त डालने के बाद मूल मन्त्र— ऊँ श्रीं सिद्धेश्वर्य्यै नमः स्वाहा— से कम से  कम एक सौ आठ आहुति डालें- सिर्फ घृत से।
नीराजनम्— चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम् । आर्तिक्यं कल्पितं भक्त्या गृहाण परमेश्वरि । ऊँ श्रीं सिद्धेश्वर्य्यै नमः नीराजनं समर्पयामि ।
पुष्पाञ्जलिम्— ऊँ श्रीं सिद्धेश्वर्य्यै नमः पुष्पाञ्जलिं समर्पयामि ।
प्रदक्षिणा—यानि कानि च पापानि जन्मान्तरकृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे ।।
प्रणाम- पुरुष साष्टांग दण्डवत करें। स्त्रियों के लिए साष्टांग वर्जित है। उन्हें घुटने के बल (वज्रासन मुद्रा में) बैठकर,दोनों हाथ पीछे करके,सिर झुकाना चाहिए।
विसर्जन— ध्यातव्य है कि कुलदेवी का विसर्जन नहीं करना है। आवाहित अग्न्यादि देवों का विसर्जन मात्र होगा। अस्तु।
                                
                                ।। इति कुलदेवीपूजनपद्धति ।।
क्रमशः 

Comments