कालसर्पयोगःःकारण और निवारणःःबाईसवां भाग

गतांश से आगे...
(सातवें अध्याय का छठा भाग)

रुद्रकलश स्थापन-पूजनः-
      अब ईशानकोण पर पूर्व सुसज्जित रुद्रवेदी पर कलश स्थापन विधि से कलश का स्थापन-पूजन करने के बाद, इसी कलश पर एकादश रुद्रपूजन करें । ध्यातव्य है कि ग्रह-मात्रिकादि पूजन की तरह रुद्रपूजन संक्षिप्त रुप से न करे । इसे यथा सम्भव विस्तृत रुप से ही करना चाहिए । सर्वप्रथम आवाहनार्थ ध्यान करके पुष्पाक्षत छोड़े—
         ॐ पञ्चवक्त्रं वृषारुढमुमेशं च त्रिलोचनम् । आवाहयामीश्वरं तं खट्वाङ्गवरधारिणम् ।। ध्यायेनित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसम् । रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीति हस्तं प्रसन्नम् ।। पद्मासीनं समन्तात् स्तुतिममरगणैर्व्याघ्रकृत्तिं  वसानम् । विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ।।   ॐ त्र्ययम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ।। ॐ भूर्भुवःस्वः हे रुद्र इहागच्छ इह तिष्ठ, ॐ रुद्राय नमः, रुद्रमावाहयामि, स्थापयामि, पूजयामि च ।। तत्पश्चात् यथोपलब्धोपचार, निम्नांकित मन्त्रों का उच्चारण करते हुए पूजन करे—
आसन- रम्यं सुशोभनं दिव्यं सर्वसौख्यकरं शुभम् । आसनं च मया दत्तं गृहाण परमेश्वर ।।        
पाद्य- उष्णोदकं निर्मलं च सर्वसौगन्ध्यसंयुतम् । पादप्रक्षालनार्थाय दत्तं ते प्रतिगृह्यताम् ।।    
अर्घ्य- अर्घ्यं गृहाण देवेश गन्धपुष्पाऽक्षतैः सह । करुणां कुरु मे देव गृहाणाऽर्घ्यं नमोऽस्तुते ।।                                                                  आचमन- सर्वतीर्थ समायुक्तं सुगन्धिनिर्मलं जलम् । आचम्यतां मया दत्तं गृहाण परमेश्वर ।।                                                                     स्नान- गङ्गासरस्वतीरेवा पयोष्णी नर्मदाजलैः । स्नापितोऽसि मया देव ! तथा शान्तिं कुरुष्वमे ।।        
दुग्धस्नान-गोक्षीरधामन्देवेश गोक्षीरेण मया कृतम् । स्नपनं देवदेवश गृहाण शिवशंकर ! ।।  
दधिस्नान- दध्ना चैव मया देव स्नपनं क्रियते तव । गृहाण भक्त्या दत्तं मे सुप्रसन्नोभवाव्ययः ।घृतस्नान- सर्पिषा देवदेवेश स्नपनं क्रियते मया । उमाकान्तं गृहाणेदं श्रद्धया सुरसत्तम ।।   
मधुस्नान- इदं मधु मया द्त्तं तव तुष्ट्यर्थमेव च । गृहाण शम्बो त्वं भक्त्या मम शान्तिप्रदोभव ।      शर्करास्नान- इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ।।                           
पंचामृस्नान-पञ्चामृतं मयानीतं पयोदधि घृतं मधु । शर्कराया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ।।           शुद्धस्नान- गंगानर्मदावेणी तुङ्गभद्रा सरस्वती । गृहाण त्वमुमाकान्त स्नानार्थं श्रद्धया जलम् ।।वस्त्रोपवस्त्र- सर्वभूषाधिके सौम्ये लोकलज्जानिवारिणे । मयोपपादिते तुभ्यं वासांसि प्रतिगृह्यताम् ।।                                  
यज्ञोपवीत-नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं मया दत्तं गृहाण परमेश्वर ।।
पुनराचमन- सर्वतीर्थ समायुक्तं सुगन्धिनिर्मलं जलम् । आचम्यतां मया दत्तं गृहाण परमेश्वर ।।गन्धादि- श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ।।                                                    
रोली- कुङ्कुमंकामनादिव्यं कामनाकामसम्भवम् । कुङ्कुमेनार्चितो देव गृहाण शिवशङ्कर ! ।।                                            
अक्षत- अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ता सुशोभिताः।मया निवेदिता भक्त्या गृहाण शिवशङ्कर! ।।      पुष्प-पुष्पैर्नानाविधैर्दिव्यैः कुमुरथ चम्पकैः । पूजार्थं नीयते तुभ्यं पुष्पाणि प्रतिगृह्यताम् ।।        
माला- माल्यादीनि सुगन्धीनी मालत्यादीनी वै प्रभो । मयाऽऽनीतानि पुष्पाणि गृहाणपरमेश्वर ।।
विजया(भांग)-विज्यं धनुः कपर्दिनो विशल्यो वाणवांउत । अनेशन्नस्य या इषव आभुरस्य विषंगधिः ।। (शिव को विजया और विल्वपत्र अवश्य चढ़ावे)    
विल्वपत्र-काशीवास निवासी च कालभैरव पूजनम् । प्रयागे माघमासे च बिल्वपत्रं शिवार्पणम् ।। दर्शनं विल्वपत्रस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारंबिल्वपत्रं शिवार्पणम् ।। अखण्डबिल्वपत्रैश्च पूज्यते शिवशंकर ।  कोटिकन्या महादानं बिल्वपत्र शिवार्पणम् ।।                        शमीपत्र-शमीशमय मे पापं शमी लोहितकण्टका । धारिण्यर्जुनबाणानां रामस्य प्रियवादिनी ।। तुलसीपत्र- तुलसीं हेमरुपां च रत्नरुपां च मञ्जरी । सर्वमोक्षप्रदां तुभ्यमर्पयामि शिवशंकर ! ।।    
दूर्वा- त्वं दुर्वेऽमृतजन्मासि वन्दितासि सुरैरपि । सौभाग्यं सन्ततिं देहि सर्वकार्यकर भव ।।
अलंकार- अलङ्कारान् महादिव्यान् नानारत्नविविर्मितान् । गृहाण देवदेवेश प्रसीद शिवशंकर ! ।।                                       
धूप- वनस्पतिरसोद्भूतो गन्धाढ्यो गन्धमुत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।।  
दीप- आज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।दीपं गृहाण देवेश ! त्रैलोक्यतिमिरापहम् ।।
 नैवेद्य- शर्कराघृतसंयुक्तं मधुरं स्वादुचोत्तमम्।उपचारसमायुक्तं नैवेद्यं प्रतिगृह्यताम् ।। 
  मध्यजल-एलोशिरलवंगादिकर्पूरपरिवासितम् । प्राशनार्थं कृतं तोयं गृहाण शिवशंकर ! ।।              ऋतुफल- बीजपूराम्रपनसखर्जूरकदलीफलम् । निरिकेलफलं दिव्यं गृहाण  शिवशंकर ! ।।                                                                            आचमन- कर्पूरवासितं तोयं मन्दाकिन्याः समाहृतम् । आचम्यतां उमानाथ मया दत्तं हि भक्तितः।। ताम्बूलादि-पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलाचूर्णादिसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ।।
दक्षिणा- न्यूनातिरिक्तपूजायां सम्पूर्णफलहतवे । दक्षिणां काञ्चनीं देव स्थापयामि तवाग्रतः ।।
आरती- कर्पूरगौरं करुणावतारं संसारसारंभुजगेन्द्रहारम् । सदा वसन्तं हृदयार्विन्दे भवं भवानी सहितं नमामि ।।

प्रार्थना- वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं, वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् । वन्दे सूर्य-शशाङ्क-वह्निनयनं वन्दे मुकुन्दप्रियम्, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शंकरम् ।।
                    --इतिरुद्रपूजनम्---
                                                                                                                                                                                
          उक्त सभी प्रारम्भिक पूजन के पश्चात् अब प्रधान पूजन प्रारम्भ करेंगे । ध्यातव्य है कि क्रिया के प्रारम्भ में ही संयुक्त संकल्प कर चुके हैं । अब यहां मुख्य विनियोग-न्यासादि करेंगे । यथा—  कयानश्चित्र इति मन्त्रस्य वामदेवऋषिः गायत्रीछन्दः राहुर्देवता, कयान इति बीजम्, शचीरिति शक्तिः, राहुप्रीत्यर्थे न्यासे पूजने च विनियोगः ।
ऋष्यादिन्यास— वामदेवऋषये नमः शिरसि । गायत्रीछन्दसे नमो मुखे । राहुदेवतायै नमो हृदि । कयान इति बीजाय नमः गुह्ये । शचीरिति शक्तये नमः पादयोः ।
करादिन्यास— कयानश्चिति अंगुष्ठाभ्यां नमः । आभूवदूती तर्जनीभ्यां नमः । सदा वृधः मध्यमाभ्यां नमः । सखा इति अनामिकाभ्यां नमः । कया शचिष्टया कनिष्टिकाभ्यां नमः । वृता इति करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यास— कयानश्चिति हृदयाय नमः । आभूवदूती शिरसे स्वाहा  । सदा वृधः शिखायै वषट् । सखा इति कवचाय हुम्  । कया शचिष्टया नेत्रत्रयायवौषट् । वृता इति अस्त्राय फट् ।
पदन्यास— कया इति शिरसि । नः इति ललाटे । चित्र इति मुखे । आभुवत् इति हृदये । ऊती इति नौभौ । सदावधः इति कट्यां । सखा इति ऊर्वोः । कया इति जान्वोः । शचिष्ट्या इति गुल्फयोः । वृता इति पादयोः ।
बीजन्यास — ऊँ हृदयाय नमः । भ्रां शिरसे स्वाहा । भ्रीं शिखायै वषट् । भ्रों कवचाय हुम् । सः अस्त्राय फट् ।
         अब क्रमशः राहु, काल और सर्प को आवाहित-पूजित करेंगे । ध्यातव्य है कि अध्याय के प्रारम्भ में इनके लिए दो प्रकार के चक्रों (वेदियों) की चर्चा की गयी है ।  त्रिकोणयन्त्र के अन्तर्गत क्रमशः तीनों कोणों पर इनकी प्रतिष्ठा करें या बिलकुल अलग यानी षोडशमात्रिका वेदी से वायीं ओर एक कतार में तीन कलश रख कर । प्रकार जो भी हो, पूजा-क्रम इसी भांति होगा । क्रमशः निम्नांकित मन्त्रोच्चारण पूर्वक अक्षतपुष्पादि लेकर तीनों का आवाहन करे—

राहु— नीवाम्बरो नीलवपुः किरीटी करालवक्त्रः करवालशूली । चतुर्भुजः शक्तियुतश्च राहुः सिंहासनस्थो वरदोऽस्तु मह्यम् ।। बर्बरदेशोत्पन्नाय कायवर्जिताय सिंहासनाय वरप्रदाय पौर्णमासीदिने भरणीनक्षत्रसंजाताय शूद्रवर्गाय हुताग्निरुपिणे करालवदनाय श्रेष्ठाकपाल रुपाय अंजनप्रभाय पैठिनस गोत्राय रोदनवदनाय कालसर्परुपाधिदेवता सहिताय राहवे नमः राहुः ध्यायामि । भो राहो इहागच्छ इह तिष्ठ मम पूजां गृहाण । प्रसन्नो भव । वरदा भव । ऊँ कयानश्चित्रऽआभूवदूती सदा वृधः सखा कया शचिष्ठया वृता ।।

काल— एह्येहि दंडायुध धर्मराज कालांजनाभास विशालनेत्र विशालवक्षस्थल रुद्ररुप गृहाण पूजां भगवन् नमस्ते । चित्रगुप्तादि संयुक्त दंडमुद्गरधारक । आगच्छ भगवन् काल(धर्म) पूजार्थं सन्निधो भव । कालाय कालरुपाय कालांजन समप्रभो । दक्षिणस्थां कृतावास कालदेव नमोऽस्तुते । ऊँ भूर्भुवः स्वः भो काल इहागच्छ इह तिष्ठ मम पूजां गृहाण । प्रसन्नो भव । वरदा भव । ऊँ कार्षिरसि समुद्रस्यं त्वा क्षित्या उन्नयामि । समापो अद्भिभरग्मत समोषधी भिरोषधीः ।।

सर्प— एह्येहि नागेन्द्र धराधरेश सर्वामरैर्वंदितपादपद्म । नाना फणामंडल राजमान गृहाण पूजां भगवन् नमस्ते । आशीविषसमोपेत नागकन्या विराजित । आगच्छ नागराजेन्द्र कलशे सन्निधो भव । ऊँ भूर्भुवः स्वः भो सर्प इहागच्छ इह तिष्ठ मम पूजां गृहाण । प्रसन्नो भव । वरदा भव । ऊँ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु येऽअन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ।।

         
  इस प्रकार तीनों कलशों पर क्रमशः आवाहन-प्राणप्रतिष्ठादि करके ऊँ भूर्भुवः स्वः राह्वादि आवाहित देवताभ्यो नमः मन्त्रोच्चारण सहित षोडशोपचार पूजन करे । 
पुनः पुष्पाक्षत लेकर बोले—
राहु- ऊँ विधुंतुदाय नमः । सदा कालाय काला करालवदनाय अनन्ताय राहवे नमः । कलापूजनम् दमन्यै नमः । दमन्यैत्र छायायै ।।

काल- ऊँ यमाय धर्मराजाय मृत्यवे अन्तकायत्र वैवस्वताय कालाय सर्वभूतक्षयाय औदुम्बराय दध्नाय नीलाय परमेष्ठिने वृकोदराय चित्राय चित्रगुप्ताय नमः ।।

सर्प— ऊँ अनन्ताय शेषाय वासुकये शंखाय पद्माय कम्बलाय कर्कोटकाय अश्वतराय धृतराष्ट्राय शंखपालाय तक्षकाय कालियाय कपिलाय नमः ।। - इस प्रकार क्रमशः तीनों को पुष्पाञ्जलि समर्पित करे ।

विशेषार्घ्य— अर्ध्यपात्र में जल, पुष्प, चन्दनादि लेकर अर्घ्य प्रदान करे—
   ऊँ राहुग्रहः सदा क्रूरः सोमसूर्यस्य पीडकः शान्त्यर्थं तु मया दत्तः अर्घ्योऽयं प्रतिगृह्यताम् ।।
प्रार्थना—
.राहु— कायाहीनः महाशक्तिः ग्रसते शशिभास्करौ । सिंहिकेयो महावीर्यो राहुः प्रीतो भवेन्मम । महाशिरा महावक्त्रो दीर्घदन्ष्ट्रो महाबलः । अतनुः चोर्ध्वकेशश्च पीडां हरतु मे शिखी । किरीटिनं करालवदनं खड्गचर्मशूलधरं सिंहासनस्थं  पूर्वदेशजं  पाटलिगोत्रं आँगिरसं आर्ष अनुष्टुप्छन्दसं कृष्णाम्बरधरं कृष्णाभरणभूषितं कृष्णगन्धानुलेपनं कृष्णछत्रध्वजपताकिनं मुकुटकेयूरमणि शोभितं आरुह्य रथं दिव्यं मेरुं प्रदक्षिणी कुर्वाणं ग्रहमंडले प्रविष्टं अधिदेवता सर्पसहितं प्रत्यधिदेवता कालसहितं दक्षिणमुखं राहुं सदा नमामि नमामि ।।

.काल— यमो निहन्ता पितृ धर्मराजो वैवस्वतो दंड धरश्च कालः । प्रेताधिपो दत्तकृपानुसारी कृतांत एतत् दशभिर्जपन्ति । धर्मराज महाकाय दक्षिणाधिप ते नमः । रक्तेक्षण महाबाहो मम पीडां निवारय ।।

.सर्प — एतैत सर्पाः शिवकंठभूषा लोकोपकाराय भुवं वहन्तः । भूतैः समेता मणिभूषितांगाः गृह्णीत पूजां परमा नमो वः । कल्याणरुपं  फणिराजमग्रं नानाफणामंडल राजमानम् । भक्त्यैकगम्यं जनताशरण्यं यजाम्यहं नः स्वकुलाभिवृद्धयैः ।।

     अब नवनागमण्डल में क्रमशः नौ नागों को स्थापित-पूजित करेंगे । जैसा कि पूर्व में ही पूजा-मण्डल संरचना क्रम में स्पष्ट किया जा चुका है, मध्य कलश पर प्रधान मूर्ति को स्थापित करके, पूर्वादि  क्रम से शेष आठ दिशाओं में एक-एक मूर्ती को स्थापित करना है और पूजा भी इसी क्रम से वा एकतन्त्र से करने का विधान है । यहां क्रमशः सभी के आवाहन मन्त्रों की चर्चा करते हैं । अक्षत-पुष्प लेकर, बारी-बारी से इनका उच्चारण करते हुए, उक्त स्थानों पर छोड़ते जायेंगे । सबके आवाहन के पश्चात् संक्षिप्त नाममन्त्र (अनन्ताय नमः, वासुकये नमः इत्यादि) के उच्चारणपूर्वक षोडशोपचार समर्पित करेंगे । अस्तु ।

१.       (मध्ये)- अनन्तं विप्रवर्णं च तथा कुंकुमवर्णकम् । फणासहस्र संयुक्तं तं देवं प्रणमाम्यहम्  ऊँ अनन्ताय नमः अनन्तं आवाहयामि,प्रतिष्ठापयामि,पूजयामि च ।।
२.       (पूर्वे)- क्षत्रवर्गं पीतवर्णं फणैः सप्तशतैर्युतम् । युक्तमुत्तुंगकायं  च वासुकिं प्रणमाम्यहम् ऊँ वासुकये नमः वासुकिं आवाहयामि,प्रतिष्ठापयामि,पूजयामि च ।।
३.       (आग्नेया)- शूद्रवर्ग श्वेतवर्णं शतत्रयफणायुतम् । युक्तमुत्तंगकायं च कर्कोटं च नमाम्यहम् ।। ऊँ कर्कोटकाय नमः कर्कोटकं आवाहयामि, प्रतिष्ठापयामि, पूजयामि च ।।
४.       (दक्षिणे)- वैश्यवर्गं नीलवर्णं फणैः पञ्चशतैर्युतम् । युक्तमुत्तंगकायं च तक्षकं प्रणमाम्यहम् । ऊँ तक्षकाय नमः तक्षकं आवाहयामि,प्रतिष्ठापयामि,पूजयामि च ।।
५.       (नैर्ऋत्यां)- शंखपालं क्षत्रियं च पीतं सप्तशतैः फणैः । युक्तमुत्तुंगकायं च शिरसा प्रणमाम्यहम् । ऊँ शंखपालाय नमः शंखपालं आवाहयामि, प्रतिष्ठापयामि, पूजयामि च ।।
६.       (पश्चिमे)- वैश्यवर्गं नीलवर्णं फणैः पञ्चशतैर्युतम् । युक्तमुत्तंगकायं च महापद्म  नमाम्यहम् । ऊँ महापद्माय नमः महापद्मं आवाहयामि, प्रतिष्ठापयामि, पूजयामि च ।।
७.       (वायव्यां)- वैश्यवर्गं नीलवर्णं फणैः पञ्चशतैर्युतम् । युक्तमुत्तंगकायं च तन्नीलं  प्रणमाम्यहम् । ऊँ नीलाय नमः नीलं आवाहयामि, प्रतिष्ठापयामि,पूजयामि च ।।
८.       (उत्तरे)- कम्बलं शूद्रवर्गं च शतत्रयफणायुतम् । आवहयामि नागेशं प्रणमामि पुनः पुनः । ऊँ कम्बलाय नमः कम्बलं आवाहयामि, प्रतिष्ठापयामि, पूजयामि च ।।
९.       (ऐशान्यां)- विप्रवर्गं श्वेतवर्णं सहस्रफणसंयुतम् । आवाहयाम्यहं देवं शेषं वै विश्व रुपिणम् । ऊँ शेषाय नमः शेषं आवाहयामि, प्रतिष्ठापयामि, पूजयामि च ।।

          नवनागों के आवाहन के पश्चात अब जल लेकर प्राणप्रतिष्ठार्थ विनियोग मन्त्रोच्चारण करेंगे । (प्रतिष्ठापन विधि पूर्व में भी दी जा चुकी है । सुविधा के लिए पुनः यहां दे देते हैं । ) यथा— विनियोगः ॐ अस्य श्री प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः, ऋग्यजुःसामानिच्छन्दांसि, क्रियामयवपुः, प्राणाख्या देवता आँ बीजं,  हीँ शक्तिः, क्रौँ कीलकं देव प्राणप्रतिष्ठापने विनियोगः ।। -  हथेली में जल लेकर, मन्त्रोच्चार के वाद सामने छोड़ दे ।
 न्यास— अब अपने अंगों में न्यास करें- ॐ ब्रह्मविष्णुरुद्रऋषिभ्यो नमः शिरसि । ऋग्यजुःसामच्छन्दोभ्यो नमो मुखे । प्राणाख्यादेवतायैः नमः हृदि । आं बीजाय नमो गुह्ये । ह्रीँ शक्तये नमः पादयोः । क्रौं कीलकाय नमः सर्वाङ्गे । (इनका क्रमशः उच्चारण करते हुए शिर, मुख, हृदय, गुदा स्थान, पैर और सर्वांग का स्पर्श करें)

प्राणप्रतिष्ठा —अब, इस प्रकार विस्तृत विधान करने के पश्चात् दोनों हाथों को एकत्र करके भाव करे कि ऊर्जा-प्रवाह सभी नागों की ओर प्रवाहित हो रहा है, साथ ही निम्नांकित मन्त्रोच्चारण जारी रखें—
ॐ आँ हीँ क्रौं यँ रँ लँ वँ शँ षँ सँ हँ सः सोऽहमस्य कालसर्पदोषनिवारण क्रमेण अनन्तादिनवनागस्य प्राणा इह प्राणाः ।  ॐ आँ हीँ क्रौं यँ रँ लँ वँ शँ षँ सँ हँ सः सोऽहमस्य कालसर्पदोषनिवारण क्रमेण अनन्तादिनवनागस्य जीव इह स्थितः । ॐ आँ हीँ क्रौं यँ रँ लँ वँ शँ षँ सँ हँ सः सोऽहमस्य कालसर्पदोषनिवारण क्रमेण अनन्तादिनवनागस्य  वाङ्गमनस्त्वक्चक्षुःश्रोत्रघ्राणजिह्वापाणिपादपायूषस्थानि इहागत्य स्वस्तये सुखेन चिरं तिष्ठन्तु स्वाहा ।
अब, सभी कलशों पर स्थापित नवनाग मूर्तियों पर अक्षतपुष्पादि छिड़केंगे –     ॐ अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च । अस्यै देवत्वमर्चायै मामेहति च कश्चन ।। ऊँ भूर्भुवः स्वः अनन्तादि नवनागदेवताः सुप्रतिष्ठिताः वरदाः भवत ।।
( ध्यातव्य है कि इस नवनागमण्डल में समीपवर्ती क्षेत्र में कौमार्यादि अनेक विभूतियां भी हैं । इनके नाम और स्थान अध्याय के प्रारम्भ में ही कह चुके हैं । अतः अब बायें हाथ में पर्याप्त मात्रा में अक्षत लेकर, दाहिने हाथ से, निर्दिष्ट स्थानों में क्रमशः नाम ले-लेकर छिड़कते जायें । यथा- ऊँ कौमार्यै नमः, ऊँ ऐन्द्रै नमः, ऊँ भारद्वाजाय नमः इत्यादि ।)

अब एकतन्त्र से ऊँ अनन्तादि नवनागदेवताःभ्यो नमः का बार-बार उच्चारण करते हुए षोडशोपचार पूजन सम्पन्न करे ।
अब पूर्व चित्रांक पांच वा छः में निर्दिष्ट स्थान पर (ईशानक्षेत्र में) श्वेत वस्त्र विछाकर, एक छोटा सा कलश स्थापित करे और उस पर अमृतरक्षिणी, नागभगिनी मनसादेवी का आवाहन करके षोडशोपचार पूजन करे— ऊँ अमृतरक्षिण्यै नमः आवस्था । ऊँ ह्रीं श्रीं क्रीं ऐँ मनसादेव्यै नमः आवस्था ।   
( पूजन के पश्चात मनसादेवी स्तोत्र का पाठ अत्यावश्यक है, साथ ही अन्य जप-स्तोत्रादि भी । ध्यातव्य है पूजा मंडल में आचार्य के अतिरिक्त उनके सहयोगीगण भी हैं । जिनका कार्य है विभिन्न स्तोत्रों का पाठ एवं जप । सुविधानुसार वे अपना कार्य पूजन प्रारम्भ के पश्चात् जारी रख सकते हैं । मुख्य बात ये है कि होमकर्म से पूर्व जप-स्तोत्रादि पाठ सम्पन्न हो जाने चाहिए । पाठकों की सुविधा के लिए आगे इस अध्याय के अन्त में कुछ आवश्यक मन्त्र एवं स्तोत्रों को उद्धृत किया गया है ।)
क्रमशः...

Comments