सप्तशतीरहस्य भाग 7

                  श्रीदुर्गासप्तशतीःःएक अध्ययन 000 सातवाँ भाग  
                                                                        


                              (ख) न्यास-प्रयोग
   पूर्व प्रसंगों में न्यास के सम्बन्ध में गहन परिचय प्रस्तुत किया गया। अब इस प्रसंग में विविध न्यासों के प्रयोग पर चर्चा करते हैं।

                    ।। अथ अन्तरमातृकान्यासः ।।
ऊँ अस्य श्री अन्तरमातृकान्यास मन्त्रस्य ब्रह्माऋषिः गायत्री छन्दः मातृकासरस्वतीदेवता हलोबीजानि स्वराः शक्तयः क्षं कीलकं अखिलाप्तये न्यासे विनियोगः।।
(इस मन्त्र से विनियोग करे, यानी आचमनी में जल भर कर भूमि पर गिरा दे।)
तत्पश्चात् प्राणायाम करे। तदन्तर्गत पहले — अ इ उ ऋ लृ ए ऐ ओ औ अं अः इन स्वरों  के मानसिक उच्चारण सहित इडानाडी (वामनासिका) से पूरक करे। तत्पश्चात् कुचुटुतुपु —  पंचवर्गो के प्रथमाक्षर से कुम्भक करे। तत्पश्चात् यरलवशषसह इन अष्टवर्णों से पिंगलानाडी (दक्षिणनासिका) से रेचक करे।
अब ऋष्यादिन्यास करे — (अँआँइँईँउँऊँएँऐँओँऔँ क्रम से)यहाँ ध्यान देने की बात है कि ऊँकार के बाद ह्रस्वस्वर का प्रयोग हो रहा है,
और अन्त में दीर्घ स्वर का। इसी क्रम से आगे बढ़ते जाना है।
ऊँ अँ ब्रह्मणेऋषये नमः आँ शिरसि ।
ऊँ इँ गायत्रीछन्दसे नमः ईं मुखे ।
ऊँ उँ सरस्वती देवतायै नमः ऊँ हृदये ।
ऊँ एँ हलभ्यो बीजेभ्यो नमः ऐं गुह्ये ।
ऊँ ओं स्वरेभ्यो शक्तिभ्यो नमः औं पादयोः।
ऊँ अं क्षं कीलकाय नमः अः सर्वाङ्गे।
करन्यास—
ऊँ अं कं खं गं घं ङं आँ अंगुष्ठाभ्याम् नमः ।
ऊँ इं चं छं जं झं ञं ईं तर्जनीभ्याम् नमः ।
ऊँ उं टं ठं डं ढं णं ऊं मध्यमाभ्याम् नमः ।
ऊँ एं तं थं दं धं नं ऐं अनामिकाभ्याम् नमः ।
ऊँ ओं पं फं बं भं मं औं कनिष्ठिकाभ्याम् नमः ।
ऊँ अं यंरंलंवंशंषंसंहंलंक्षं अः करतलकरपृष्ठाभ्याम् नमः।
हृदयादिन्यास—
ऊँ अं कं खं गं घं ङं आँ हृदयाय नमः ।
ऊँ इं चं छं जं झं ञं ईं शिरसे स्वाहा ।
ऊँ उं टं ठं डं ढं णं ऊं शिखायैवषट् ।
ऊँ एं तं थं दं धं नं ऐं कवचाय हुँ ।
ऊँ ओं पं फं बं भं मं औं नेत्रत्रयाय वौषट् ।
ऊँ अं यं रं लं वं शं षं सं हं लं क्षं अः अस्त्राय फट् ।

अब क्रमशः ऊपर से नीचे मात्र पञ्च तत्वात्मक पञ्चचक्रों में न्यास करें—विशुद्धि से मूलाधार क्रम में ।  ध्यातव्य है कि यहाँ विपरीत (अवरोह क्रम) में ही न्यास करना है। अतः चक्रों के नामानुसार क्रमांक उलटा ही दिया जा रहा है —
५.विशुद्धिचक्रे—कण्ठ प्रदेशे— (षोडश पद्म दल)—    ऊँ अं नमः, ऊँ आं नमः, ऊँ इं नमः, ऊँ ईं नमः, ऊँ उं नमः, ऊँ ऊं नमः, ऊँ ऋं नमः, ऊँ ॠं नमः, ऊँ लृं नमः, ऊँ ॡं नमः, ऊँ एं नमः, ऊँ ऐं नमः, ऊँ ओं नमः, ऊँ औं नमः, ऊँ अं नमः, ऊँ अः नमः ।
४.अनाहतचक्रे—हृदय देशे—(द्वादशपद्मदल)— ऊँ कं नमः, ऊँ खं नमः, ऊँ गं नमः, ऊँ घं नमः, ऊँ ङं नमः, ऊँ चं नमः, ऊँ छं नमः, ऊँ जं नमः, ऊँ झं नमः, ऊँ ञं नमः, ऊँ टं नमः ऊँ ठं नमः ।
३.मणिपूरचक्रे—नाभिदेशे—(दशपद्मदल)— ऊँ डं नमः, ऊँ ढं नमः, ऊँ णं नमः, ऊँ तं नमः, ऊँ थं नमः, ऊँ दं नमः, ऊँ धं नमः, ऊँ नं नमः, ऊँ पं नमः, ऊँ फं नमः ।
.स्वाधिष्टानचक्रे—अधोलिंगदेशे— (षड्पद्मदले)— ऊँ बं नमः, ऊँ भं नमः, ऊँ मं नमः, ऊँ यं नमः, ऊँ रं नमः, ऊँ लं नमः।
.मूलाधारचक्रे—गुदप्रान्ते—(चतुर्दलपद्मे)— ऊँ वं नमः, ऊँ शं नमः, ऊँ षं नमः, ऊँ सं नमः।
अब वापस छठे चक्र पर आयेंगे।
. आज्ञाचक्रे —(ललाट प्रदेशे-भ्रूमध्ये) — द्विदले —  ऊँ हं नमः , क्षं नमः।
इस प्रकार षट्चक्रों  पर स्वर-व्यंजनादि सभी वर्णों का न्यास एकाग्रता पूर्वक करने के पश्चात् अब ध्यान करे
आधार लिंगनाभौ प्रकटित हृदये तालुमूलेललाटे ।
 द्वेपत्रे षोडशारे द्विदश दशदले द्वादशार्द्धचतुष्के ।।  
वासान्तेबालमध्ये डफकरसहिते कंठदेशे स्वराणां ।
हंसंतत्वार्थ युक्तं सकल दलगतं वर्णरुपं नमामि ।।
                     — इति अन्तरमातृकान्यासः —

                        ।।अथ वहिर्मातृकान्यासः।।
  ध्यातव्य है कि इस न्यास की प्रारम्भिक क्रियायें बिलकुल पूर्व न्यास (अन्तरमातृका) की तरह ही हैं।
इसके सम्बन्ध में शास्त्रोक्ति विशेष है कि — जयार्थं सर्वदेवानां विन्यासे च लिपेर्विना । कृतेतद्विफलं विद्यात्तदादौतु लिपिन्यसेत् ।।
विनियोग— ऊँ अस्य श्री वहिर्मातृकान्यास मन्त्रस्य ब्रह्माऋषिः गायत्री छन्दः मातृकासरस्वतीदेवता हलोबीजानि स्वराः शक्तयः क्षं कीलकं अखिलाप्तये न्यासे विनियोगः।। (इस मन्त्र से विनियोग करे, यानी आचमनी में जल भर कर भूमि पर गिरा दे।)
तत्पश्चात् प्राणायाम करे। तदन्तर्गत पहले — अ इ उ ऋ लृ ए ऐ ओ औ अं अः इन स्वरों  के मानसिक उच्चारण सहित इडानाडी (वामनासिका) से पूरक करे। तत्पश्चात् कुचुटुतुपु —  पंचवर्गो के प्रथमाक्षर से कुम्भक करे। तत्पश्चात् यरलवशषसह इन अष्टवर्णों से पिंगलानाडी (दक्षिणनासिका) से रेचक करे।
अब ऋष्यादिन्यास करे —
ऊँ अँ ब्रह्मणेऋषये नमः आँ शिरसि ।
ऊँ इँ गायत्रीछन्दसे नमः ईं मुखे ।
ऊँ उँ सरस्वती देवतायै नमः ऊँ हृदये ।
ऊँ एं हलभ्यो बीजेभ्यो नमः ऐं गुह्ये ।
ऊँ ओं स्वरेभ्यो शक्तिभ्यो नमः औं पादयोः।
ऊँ अं क्षं कीलकाय नमः अः सर्वाङ्गे।
करन्यास—
ऊँ अं कं खं गं घं ङं आँ अँगुष्ठाभ्याम् नमः ।
ऊँ इं चं छं जं झं ञं ईं तर्जनीभ्याम् नमः ।
ऊँ उं टं ठं डं ढं णं ऊं मध्यमाभ्याम् नमः ।
ऊँ एं तं थं दं धं नं ऐं अनामिकाभ्याम् नमः ।
ऊँ ओं पं फं बं भं मं औं कनिष्ठिकाभ्याम् नमः ।
ऊँ अं यंरंलंवंशंषंसंहंलंक्षं अः करतलकरपृष्ठाभ्याम् नमः।
हृदयादिन्यास—
ऊँ अं कं खं गं घं ङं आँ हृदयाय नमः ।
ऊँ इं चं छं जं झं ञं ईं शिरसे स्वाहा ।
ऊँ उं टं ठं डं ढं णं ऊं शिखायैवषट् ।
ऊँ एं तं थं दं धं नं ऐं कवचाय हुँ ।
ऊँ ओं पं फं बं भं मं औं नेत्रत्रयाय वौषट् ।
ऊँ अं यं रं लं वं शं षं सं हं लं क्षं अः अस्त्राय फट् ।
वहिर्मातृकान्यास
ऊँ अं नमः शिरसि । ऊँ आँ नमः मुखे । ऊँ इं नमः दक्षिण नेत्रे। ऊँ ईं नमः वाम नेत्रे । ऊँ उं नमः दक्षिण कर्णे । ऊँ ऊं नमः वाम कर्णे। ऊँ ऋं नमः दक्षिणनासापुटे। ऊँ ॠं नमः वामनासापुटे। ऊँ लृं नमः दक्षिण कपोले । ऊँ ॡं नमः वाम कपोले। ऊँ एं नमः ऊर्ध्वोष्ठे। ऊँ ऐं नमः अधरोष्ठे। ऊँ ओं नमः ऊर्ध्वदन्तपंक्तौ। ऊँ औं नमः अधः दन्त पंक्तौ। ऊँ अं नमः मूर्द्धनि । ऊँ अः नमः मुखवृत्ते । ऊँ कं नमः दक्षिण वाहुमूले । ऊँ खं नमः दक्षिण कर्पूरे । ऊँ गं नमः दक्षिण मणिबन्धे। ऊँ घं नमः दक्षिण हस्तांगुलिमूले । ऊँ ङं नमः दक्षिण हस्तांगुल्यग्रभागे । ऊँ चं नमः वाम वाहुमूले ।  ऊँ छं नमः वाम कर्पूरे । ऊँ जं नमः वाम मणिबन्धे । ऊँ झं नमः वाम हस्तांगुलिमूले। ऊँ ञं नमःवाम हस्तांगुल्यग्रभागे । ऊँ टं नमः दक्षिण पादमूले। ऊँ ठं नमः दक्षिण जानुनि । ऊँ डं नमः दक्षिण गुल्फे । ऊँ ढं नमः दक्षिण पादांगुलिमूले । ऊँ णं नमः दक्षिणपादांगुल्यग्रभागे।  ऊँ तं नमः वाम पादमूले । ऊँ थं नमः वाम जानुनि । ऊँ दं नमः वाम गुल्फे । ऊँ धँ नमः वाम पादांगुलिमूले । ऊँ नं नमः वाम पादांगुल्यग्रभागे । ऊँ पं नमः दक्षिण पार्श्वे । ऊँ फं नमः वाम पार्श्वे । ऊँ बं नमः पृष्ठे । ऊँ भं नमः नाभौ । ऊँ मं नमः उदरे । ऊँ यं त्वगात्मने नमः हृदि । ऊँ रं असृगात्मने नमः दक्षांसे । ऊँ लं मांसात्मने नमः ककुदि। ऊँ वं मेदात्मने नमः वामांसे । ऊँ शं अस्थ्यात्मने नमः हृदयादि दक्षहस्तांतम् । ऊँ षं मज्जात्मने नमः हृदयादि वामहस्तांतम् । ऊँ सं शुक्रात्मने नमः हृदयादि दक्षपादान्तम् । ऊँ हं आत्मने नमः हृदयादि वाम पादान्तम् । ऊँ लं परमात्मने नमः जठरे ।  ऊँ क्षं प्राणात्मने नमः मुखे ।।
 इस प्रकार सभी अंगों में न्यास करने के बाद ध्यान करे
ऊँ पंचाशल्लिपिभिर्विभक्तसुखदोः यत्संधिवक्षस्थलां । भास्वन्मौलिनिवद्धचन्द्रशकलामापीनतुंगस्तनीम् ।। मुद्रामक्षगुणंसुदार्ढ्य कलशं विद्यां च हस्तांवृजैर्विभ्राणांविशद प्रभां त्रिनयनांवाग्देवतामाश्रये ।।
                       (इति बहिर्मातृकान्यासः)
                    
                  ।। अथ स्थितिक्रम न्यासः।।
विनियोग— ऊँ अस्य स्थितिन्यास मन्त्रस्य ब्रह्माऋषिः गायत्री छन्दः मातृकासरस्वतीदेवता हलोबीजानि स्वराः शक्तयः क्षं कीलकं अखिलाप्तये न्यासे विनियोगः।। (पूर्ववत विनियोग-जल गिरावे)
ध्यान—सिन्दूरकान्तिमसिताभरणांत्रिनेत्रां विद्याक्षसूत्रमृगपोतवरंदधानां । 
पार्श्वस्तितांभगवतीमपि कांचनांगीं 
             ध्याये कराब्ज पुस्तक वर्णमालाम् ।।
ध्यान के पश्चात् अब न्यास करे—  ऊँ टं ठं डं नमः ललाटे । ऊँ टं ठं डं नमः मुखवृत्ते । ऊँ टं ठं डं नमः दक्षनेत्रे । ऊँ टं ठं डं नमःवामनेत्रे। ऊँ टं ठं डं नमः दक्षिणकर्णे। ऊँ टं ठं डं नमःवामकर्णे।  ऊँ टं ठं डं नमःनासायां । ऊँ टं ठं डं नमः दक्षिण गण्डे । ऊँ टं ठं डं नमःवाम गण्डे। ऊँ टं ठं डं नमः ऊर्धोष्ठे ।  ऊँ टं ठं डं नमःअधरोष्ठे ।  ऊँ टं ठं डं नमः ऊर्ध्व दन्तपंक्तौ । ऊँ टं ठं डं नमः अधोदन्तपंक्तौ । ऊँ टं ठं डं नमः शिरसि । ऊँ टं ठं डं नमःमुखे । ऊँ टं ठं डं नमःजिह्वाग्रे । ऊँ टं ठं डं नमः कण्ठदेशे। ऊँ टं ठं डं नमः दक्षवाहु मूले । ऊँ टं ठं डं नमः दक्ष कर्पूरे । ऊँ टं ठं डं नमः दक्षिण मणिबन्धे । ऊँ टं ठं डं नमः दक्षिण हस्तागुलिमूले। ऊँ टं ठं डं नमः दक्षिणहस्तांगुल्यग्रे। ऊँ टं ठं डं नमः वामवाहुमूले। ऊँ टं ठं डं नमः वाम कर्पूरे। ऊँ टं ठं डं नमः वाम मणिबन्धे। ऊँ टं ठं डं नमःवाम हस्तांगुलिमूले। ऊँ टं ठं डं नमः हस्तांगुल्यग्रे। ऊँ टं ठं डं नमः दक्षपादमूले। ऊँ टं ठं डं नमःदक्ष जानुनि। ऊँ टं ठं डं नमःदक्षगुल्फे । ऊँ टं ठं डं नमःदक्षपादांगुलिमूले । ऊँ टं ठं डं नमःदक्षपादांगुल्यग्रे । ऊँ टं ठं डं नमःवामपादमूले। ऊँ टं ठं डं नमः वाम जानुनि । ऊँ टं ठं डं नमः वाम गुल्फे । ऊँ टं ठं डं नमःवामपादांगुलिमूले । ऊँ टं ठं डं नमः वामपादागुल्यग्रे। ऊँ टं ठं डं नमः दक्षपार्श्वे । ऊँ टं ठं डं नमः वाम पार्श्वे। ऊँ टं ठं डं नमः पृष्ठे । ऊँ टं ठं डं नमः उदरे । ऊँ टं ठं डं नमःहृदये । ऊँ टं ठं डं नमःदक्षांसे । ऊँ टं ठं डं नमः ककुदि । ऊँ टं ठं डं नमः वामांसे । ऊँ टं ठं डं नमः हृदयादि दक्षहस्तान्तम् । ऊँ टं ठं डं नमः हृदयादि वामहस्तान्तम् । ऊँ टं ठं डं नमः हृदयादि दक्ष पादान्तम् । ऊँ टं ठं डं नमः वाम पादान्तम् । ऊँ टं ठं डं नमः हृदयादि मस्तकान्तम्।
                 ।।इति स्थितिक्रमन्यासः।।    
                ।। अथ सृष्टिक्रमन्यासः ।।
सृष्टिन्यास प्रणव वा मायाबीज वा लक्ष्मीबीज वा वाग्भवबीज संयुक्त करने का विधान है। यथा— तत्र तु विसर्गान्वितः प्रणवपुटितो वा माया लक्ष्मी बीज पुटितो वा वाग्भवाद्योन्यस्तव्यः ।
यहाँ वाग्भवपुटित ही प्रस्तुत है –
ध्यानम्—पञ्चाशदवर्णैवचिताङ्गभागां धृतेन्दुखण्डा कुमुदावदाताम् । वरामये पुस्तकमक्षसूत्रं भजेगिरं संदधतीं त्रिनेत्राम्।
न्यासः— ऐं अं नमः ललाटे । ऐं आं नमः मुखवृत्ते । ऐं इं नमः दक्ष नेत्रे । ऐं ईं नमः वाम नेत्रे । ऐं उं नमः दक्ष कर्णे । ऐं ऊं नमः  वाम कर्णे ।  ऐं ऋं नमः दक्षनासायां । ऐं ॠ नमः वामनासायां । ऐं लृं नमः दक्ष गण्डे । ऐं ॡं नमः वाम गण्डे । ऐं एं नमः ऊर्ध्वोष्ठे । ऐं ऐं नमः अधरोष्ठे । ऐं ओं नमः ऊर्ध्वदन्तपंक्तौ । ऐं औं नमः अधोदन्तपंक्तौ । ऐं अं नमः मूर्द्धनि । ऐं अः नमः मुखे । ऐं कं नमः दक्षिणवाहुमूले । ऐं खं नमः दक्षिण कर्पूरे । ऐं गं नमः दक्षिण मणिबन्धे । ऐं घं नमः दक्षिण हस्तांगुलिमूले । ऐं ङं नमः दक्षिण हस्तांगुल्यग्रे। ऐं चं नमः वाम बाहुमूले । ऐं छं नमः वाम कर्पूरे । ऐं जं नमः वाम मणिबन्धे । ऐं झं नमः वामहस्तांगुलिमूले । ऐं ञं वाम हस्तांगुल्यग्रे । ऐं टं नमः दक्षिण पाद मूले । ऐं ठं नमः दक्षिण जानुनि । ऐं डं नमः दक्षिण गुल्फे ।  ऐं ढं नमः दक्षिण पादांगुलिमूले । ऐं णं नमः दक्षिणपादांगुल्यग्रे।  ऐं तं नमः वाम पादमूले । ऐं थं नमः वाम जानुनि । ऐं दं नमः वाम गुल्फे । ऐं धं नमः वाम पादांगुलिमूले । ऐं नं नमः वामपादांगुल्यग्रे । ऐं पं नमः दक्षिण पार्श्वे । ऐं फं नमः वाम पार्श्वे । ऐं बं नमः पृष्ठे । ऐं भं नमः नाभौ। ऐं मं नमः उदरे। ऐं यं त्वगात्मने नमः हृदि। ऐं रं असृगात्मने नमः दक्षांसे । ऐं लं मांसात्मने नमः ककुदि । ऐं वं मेदात्मने नमः वामांसे । ऐं शं अस्थ्यात्मने नमः हृदयादि दक्षभुजान्तम् । ऐं षं मज्जात्मने नमः हृदयादि वाम भुजान्तम् । ऐं सं शुक्रात्मने नमः हृदयादि दक्ष पादान्तम् । ऐं हं आत्मने नमः हृदयादि वाम पादान्तम्। ऐं लं परमात्मने नमः हृदयादि मस्तकान्तम् ।।
                          ।। इति सृष्टिक्रमन्यासः।।
                           
                       ।। अथ संहारक्रम न्यासः।।
ध्यातव्य है कि सृष्टिन्यास का विलोममातृकप्रयोग ही संहारन्यास है। अग्रलिखित मन्त्रोच्चारण पूर्वक ध्यान करके, मातृकाओं का विलोम क्रम से पूर्व-पूर्व स्थानों पर ही न्यास करे।
ध्यानम्— अक्षस्रजं हरिणपोतमुदग्रटंकं विद्यांकरै रविरतंदधतीं त्रिनेत्रां । अर्द्धेन्दुमौलिभरणामरविन्दवासां वर्णेश्वरीं च प्रणमः स्तनभारखिन्नाम्।।
न्यास— ऊँ क्षं नमः ललाटे । ऊँ हं नमः मुखवृत्ते। ऊँ सं नमः दक्षनेत्रे । ऊँ षं नमः वाम नेत्रे । ऊँ शं नमः दक्षकर्णे । ऊँ वं नमः वाम कर्णे। ऊँ लं नमः दक्षनासायां । ऊं रं नमः वामनासायां। ऊँ यं नमः दक्ष गण्डे। ऊं मं नमः वाम गण्डे । ऊँ भं नमः ऊर्धोष्ठे । ऊँ बं नमः अधरोष्ठे । ऊँ फं नमः ऊर्ध्वदन्तपंक्तौ । ऊँ पं नमः अधो दन्तपंक्तौ ।  ऊँ नं नमः मूर्द्धनि । ऊँ धं नमः मुखवृत्ते । ऊँ दं नमःदक्ष वाहु मूले । ऊँ थं नमः दक्ष कर्पूरे । ऊँ तं नमः दक्ष मणिबन्धे । ऊँ णं नमः दक्षहस्तांगुलिमूले । ऊँ ढं नमः दक्षहस्तांगुल्यग्रे । ऊँ डं नमः वामबाहुमूले । ऊँ ठं नमः वाम कर्पूरे। ऊँ टं नमः वाम मणिबन्धे । ऊँ ञं नमः वाम हस्तांगुलिमूले । ऊँ झं नमः वामहस्तांगुल्यग्रे । ऊँ  जं नमः दक्षपादमूले । ऊँ छं नमः दक्ष जानुनि। ऊँ चं नमः दक्ष गुल्फे। ऊँ ङं नमः दक्षपादांगुलिमूले। ऊँ घं नमः दक्षपादांगुल्यग्रे। ऊँ गं नमः वामपादमूले। ऊँ खं नमः वाम जानुनि। ऊँ कं नमः वाम गुल्फे। ऊँ अः नमः वामपादांगुलिमूले। ऊँ अं नमः वामपादांगुल्यग्रे। ऊँ औं नमः दक्षिण पार्श्वे। ऊँ ओं नमः वाम पार्श्वे। ऊँ ऐं नमः पृष्ठे। ऊँ एं नमः नाभौ। ऊँ ॡं नमः उदरे। ऊँ लृं त्वगात्मने नमः हृदि। ऊँ ॠं असृगात्मने नमः दक्षांसे । ऊँ ऋं मांसात्मने नमः ककुदि। ऊँ ऊं मेदात्मने नमः वामांसे। ऊँ उं अस्थ्यात्मने नमः हृदयादि दक्ष हस्तान्तम्। ऊँ ईं मज्जात्मने नमः हृदयादि वाम हस्तान्तम्। ऊँ इं शुक्रात्मने नमः हृदयादि दक्ष पादान्तम् । ऊँ आं आत्मने नमः हृदयादि वाम पादान्तम् । ऊँ अं परमात्मने नमः हृदयादि मस्तकान्तम् ।।
                            ।। इति संहारक्रमन्यासः।।

अब आगे शक्तिकलान्यास का विधान है। किंचित तन्त्र ग्रन्थानुसार शिवकालान्यास का भी आदेश है। प्रस्तुत शिवकलामातृका न्यास मन्त्रमहोदधि के इक्कीसवें तरंग से उद्धृत है। साधक अपनी-अपनी रुचि (प्रीति), कुलपरम्परा वा गुरु निर्देशानुसार दोनों में किसी एक का चुनाव करते हैं। ऐसा नहीं है कि दोनों एक साथ करना पड़े। जिज्ञासुओं की सुविधा के लिए यहाँ क्रमशः दोनों प्रकार प्रस्तुत हैं।
                   ।।शक्तिकलामातृकान्यासः।।
विनियोग— ऊँ अस्य श्रीशक्तिकलामातृका न्यासस्य प्रजापति ऋषिः गायत्री छन्दः श्री मातृका शारदा देवता हलोबीजानिस्वराः शक्तयः सप्तशती पाठाङ्गत्वेन मातृकान्यासे विनियोगः । (इस मन्त्र से विनियोग करे)
न्यास—ऊँ प्रजापति ऋषये नमः शिरसि। ऊँ गायत्री छन्दसे नमः मुखे । ऊँ श्रीमातृका शारदा देवतायै नमः हृदि । ऊं हल्भ्योबीजेभ्यो नमः गुह्ये । ऊँ स्वरेभ्योशक्तिभ्यो नमः पादयोः । ऊँ विनियोगाय नमः सर्वांगे ।। (विनियोग में प्रयुक्त ऋष्यादि पदों द्वारा न्यास करने के पश्चात् अं स्वरादियुक्त दोनों षडङ्ग न्यास भी करे)

ऊँ अं ऊँ आं अंगुष्ठाभ्यां नमः। ऊँ इं ऊँ ईं तर्जनीभ्यां नमः । ऊँ उं ऊँ ऊं मध्यमाभ्यां नमः । ऊँ एं ऊँ ऐं अनामिकाभ्यां नमः।  ऊँ ओं ऊँ औं कनिष्ठिकाभ्यां नमः । ऊँ अं ऊँ अः करतलकरपृष्ठाभ्यां नमः ।  
ऊँ अं ऊँ आं हृदयाय नमः । ऊँ इं ऊँ ईं शिरसे स्वाहा । ऊँ उं ऊँ ऊं शिखायैवषट् ।  ऊँ एं ऊँ ऐं कवचायहुम् । ऊँ ओं ऊँ औं नेत्रत्रयायवौषट् । ऊँ अं ऊँ अः अस्त्राय फट् ।

ध्यान— ऊँ शंखचक्राब्जपरशुकपालेनाक्षमालिकाः । पुस्तकासवकुम्भोच त्रिशूलंदधती करैः । सितपीतासितश्वेतरक्त वर्णैस्त्रिलोचनैः । पंचास्यैः संयुतां चन्द्र स कान्तिंशारदां भजे ।।
पुनः न्यास— ऊँ ह्रीं अं निवृत्यै नमः ललाटे । ऊँ ह्रीं आं प्रतिष्ठायै नमः मुखवृत्ते । ऊँ ह्रीं इं विद्यायैनमः दक्षनेत्रे । ऊँ ह्रीं ईं शान्त्यै नमः वामनेत्रे । ऊँ ह्रीं उं इन्धिकायै नमः दक्षकर्णे । ऊँ ह्रीं ऊं दीपिकायै नमः वामकर्णे । ऊँ ह्रीं ऋं रेचिकायै नमः दक्षनासापुटे । ऊँ ह्रीं ॠं मोचिकायै नमः वामनासापुटे । ऊँ ह्रीं लृं परामिधायै नमः दक्षगण्डे । ऊँ ह्रीं ॡं सूक्ष्मायै नमः वामगण्डे। ऊँ ह्रीं एं सूक्ष्मामृतायै नमः ऊर्धोष्ठे । ऊँ ह्रीं ऐं ज्ञानामृतायै नमः अधरोष्ठे । ऊँ ह्रीं ओं आप्यायन्यै नमः ऊर्ध्वदन्तपंक्तौ । ऊँ ह्रीं औं व्यापिन्यै नमः अधो दन्तपंक्तौ । ऊँ ह्रीं अं व्योमरुपायै नमः शिरसि । ऊँ ह्रीं अः अनन्तायै नमः मुखे । ऊँ ह्रीं कं सृष्ट्यै नमः जिह्वाग्रे । ऊँ ह्रीं खं ऋद्धिकायै नमः कण्ठदेशे । ऊँ ह्रीं गं स्मृत्यै नमः दक्षवाहुमूले । ऊँ ह्रीं घं मेधायै नमः दक्षकर्पूरे । ऊँ ह्रीं ङं कान्त्यै नमः दक्षमणिबन्धे । ऊँ ह्रीं चं लक्ष्म्यै नमः दक्षहस्तांगुलिमूले । ऊँ ह्रीं छं द्युत्यै नमः दक्ष हस्तांगुल्यग्रे ।  ऊँ ह्रीं जं स्थिरायै नमः वामवाहुमूले । ऊँ ह्रीं झं स्थित्यै नमः वामकर्पूरे । ऊँ ह्रीं ञं सिद्ध्यै नमः वाम मणिबन्धे । ऊँ हीं टं जरायै नमः वामहस्तांगुलिमूले । ऊँ ह्रीं ठं पालिल्यै नमः वामहस्तांगुल्यग्रे । ऊँ ह्रीं डं क्षान्त्यै नमः दक्षपादमूले ।   ऊँ ह्रीं ढं ईश्वरिकायै नमः दक्षजानुनि।  ऊँ ह्रीं णं रत्यैनमः दक्षपादगुल्फे । ऊँ ह्रीं तं कामिकायै नमः दक्षपादांगुलिमूले ।  ऊँ ह्रीं थं वरदायै नमः दक्षपादांगुल्यग्रे । ऊँ ह्रीं दं आह्लादिन्यै नमः वामपादमूले । ऊँ ह्रीं धं प्रीत्यै नमः वामजानुनि ।  ऊँ ह्रीं नं दीर्घायै नमः वामगुल्फे । ऊँ ह्रीं पं तीक्ष्णायै नमः वामपादांगुलिमूले ।  ऊँ ह्रीं फं रौद्रैनमः वाम पादांगुल्यग्रे । ऊँ ह्रीं बं भयायैनमः दक्षपार्श्वे ।  ऊँ ह्रीं भं निद्रायै नमःवामपार्श्वे । ऊँ ह्रीं मं तन्द्रिकायै नमः पृष्ठे । ऊँ ह्रीं यं क्षुधायै नमः उदरे । ऊँ ह्रीं रं क्रोधिन्यै नमः हृदि । ऊँ ह्रीं लं क्रियायै नमः दक्षांसे । ऊँ ह्रीं वं उत्कार्यै नमः ककुदि । ऊँ ह्रीं शं समृत्युकायै नमः वामांसे । ऊँ ह्रीं षं पीतायै नमः हृदयादि दक्षहस्तान्तम् । ऊँ ह्रीं सं श्वेतायै नमः हृदयादि वामहस्तान्तम्। ऊँ ह्रीं हं अरुणायै नमः हृदयादि दक्ष पादान्तम् । ऊँ ह्रीं लं सितायै नमः हृदयादि वामपादान्तम् । ऊँ ह्रीं क्षं अनन्तायै नमः हृदयादिमस्तकम् ।।
                      ।। इति शक्तिकलान्यासः।।
                       ।।अथ शिवकलान्यासः।।
ऊँ अस्य श्रीशिवकलामातृकान्यासमन्त्रस्य दक्षिणामूर्ति ऋषिर्गायत्री छन्दःअर्द्धनारीश्वरो देवता हलोबीजानि स्वराः शक्तयः स्वाभिष्ट सिद्धये जपे विनियोगः। (जल लेकर विनियोग करें)
प्रारम्भिक न्यास—
ऊँ दक्षिणामूर्ति ऋषये नमः शिरसि।
ऊँ गायत्रीछन्दसे नमः मुखे।
ऊँ अर्द्धनारीश्वरो देवतायै नमो हृदि।
ऊँ हल्भ्यो बीजेभ्यो नमो गुह्ये।
ऊँ स्वरेभ्यो शक्तिभ्यो नमः पादयोः।
ऊँ विनियोगाय नमः सर्वाङ्गे।
करन्यासः —
ऊँ ह् सां अँगुष्ठाभ्यां नमः ।
ऊँ ह् सीं तर्जनीभ्यां नमः।
ऊँ ह् सूं मध्यमाभ्यां नमः।
ऊँ ह् सैं अनामिकाभ्यां नमः।
ऊँ ह् सौं कनिष्ठाभ्यां नमः।
ऊँ ह् सः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः—
ऊँ ह् सां हृदयाय नमः।
ऊँ ह् सीं शिरसे स्वाहा।
ऊँ ह् सूं शिखायै वषट्।
ऊँ ह् सैं कवचाय हुम् ।
ऊँ ह् सौं नेत्रत्रयाय वौषट्।
ऊँ ह् सःअस्त्राय फट् ।।
ध्यानम्
पाशांकुशवराक्षस्रक्पाणि शीतांशु शेखरम् ।
त्र्यक्षंरक्त सुवर्णाभमर्द्धनारीश्वरंभजे ।।
न्यासः
ऊँ ह् सौं अं श्रीकण्ठेशपूर्णोदरीभ्यां नमो ललाटे।
ऊँ ह् सौं आं अनन्ताय विरजयाभ्यां नमः मुखेवृत्ते।
ऊँ ह् सौं इं सूक्ष्मेश शाल्मलीभ्यां नमः दक्षनेत्रे।
ऊँ ह् सौं ईं त्रिमूर्तीश लोलाक्षीभ्यां नमः वामनेत्रे।
ऊँ ह् सौं उं अमरेश वर्तुलाक्षीभ्यां नमः दक्षकर्णे।
ऊँ ह् सौं ऊं अर्धीशघोषणाभ्यां नमः वामकर्णे।
ऊँ ह् सौं ऋं भारभूतेशदीर्घमुखीभ्यां नमः दक्षनासापुटे।
ऊँ ह् सौं ॠं तिथीश गोमुखीभ्यां नमः वाम नासापुटे।
ऊँ ह् सौं लृं स्थाण्वीशदीर्घ जिह्वाभ्यां नमः दक्षगण्डे।
ऊँ ह् सौं ॡं हरःश्रीकण्ठेश कुण्योदरीभ्यां नमः वाम गण्डे।
ऊँ ह् सौं एं झिंटीशऊर्ध्वकेशीभ्यां नमः ऊर्ध्वोष्ठे।
ऊँ ह् सौं ऐं भौतिकेशविकृतमुखीभ्यां नमः अधरोष्ठे।
ऊँ ह् सौं ओं सद्योजातज्वालामुखीभ्यां नमः ऊर्ध्व दन्तपंक्तौ।
ऊँ ह् सौं औं अनुग्रहेशउल्कामुखीभ्यां नमः अधोदन्तपंक्तौ।
ऊँ ह् सौं अं अक्रूरेश श्रीमुखीभ्यां नमः शिरसि।
ऊँ ह् सौं अः महासेनेश विद्यामुखीभ्यां नमः मुखे।
ऊँ ह् सौं कं क्रोधीशमहाकालीभ्यां नमः जिह्वाग्रे।
ऊँ ह् सौं खं चण्डेशसरस्वतीभ्या नमः कण्ठदेशे।
ऊँ ह् सौं गं पञ्चान्तकेशसर्वसिद्धिगौरीभ्यां नमःदक्षवाहुमूले।
ऊँ ह् सौं घं शिवोत्तमेशत्रैलोक्येशविद्याभ्यां नमः दक्षकर्पूरे।
ऊँ ह् सौं ङं एकरुद्रेश मन्त्रशक्तिभ्यां नमः दक्ष मणिबन्धे।
ऊँ ह् सौं चं कूर्मेश आत्मशक्तिभ्यां नमःदक्षहस्तांगुलिमूले।
ऊँ ह् सौं छं एकनेत्रेश भूतमातृभ्यां नमः दक्षहस्तांगुल्यग्रे।
ऊँ ह् सौं जं चतुराननेशलम्बोदरीभ्यां नमः वामवाहुमूले।
ऊँ ह् सौं झं अजेशद्राविणीभ्यां नमः वाम कर्पूरे ।
ऊँ ह् सौं ञं सर्वेशनागरीभ्यां नमः वाम मणिबन्धे।
ऊँ ह् सौं टं सोमेश खेचरीभ्यां नमः वाम हस्तांगुलिमूले।
ऊँ ह् सौं ठं लाङ्गलीशमंजरीभ्यां नमःवामहस्तांगुल्यग्रे।
ऊँ ह् सौं डं दारकेश रुपिणीभ्यां नमः दक्षपादमूले ।
ऊँ ह् सौं ढं अर्द्धनारीश वीरिणीभ्यां नमः दक्ष जानुनि।
ऊँ ह् सौं णं उमाकान्तेश काकोदरीभ्यां नमः दक्ष गुल्फे।
ऊँ ह् सौं तं आपाढीश पूतनाभ्यां नमः दक्षपादांगुलिमूले।
ऊँ ह् सौं थं चंडीश भद्रकालीभ्यां नमः दक्षपादांगुल्यग्रे।
ऊँ ह् सौं दं अंत्रीश योगिनीभ्यां नमः वामपादमूले।
ऊँ ह् सौं धं मीनेश शङ्खिनीभ्यां नमः वाम जानुनि।
ऊँ ह् सौं नं मेषेश तर्जनीभ्यां नमः वाम गुल्फे।
ऊँ ह् सौं पं लोहितेश कालरात्रिभ्यां नमः वामपादांगुलिमूले।
ऊँ ह् सौं फं शिखीश कुब्जिनीभ्यां नमः वामपादागुल्यग्रे ।
ऊँ ह् सौं बं छागलंडेश कपर्दिनीभ्यां नमः दक्ष पार्श्वे।
ऊँ ह् सौं भं द्विरंडेश वज्रीभ्यां नमः वाम पार्श्वे ।
ऊँ ह् सौं मं महाकालेश जयाभ्यां नमः पृष्ठे ।
ऊँ ह् सौं यं त्वगात्मभ्यां वालीश सुमुखेश्वरीभ्यां नमः उदरे।
ऊँ ह् सौं रं असृगात्मभ्यां भुजगेश रेवतीभ्यां नमः हृदि ।
ऊँ ह् सौं लं मांसात्मभ्यां पिनाकीशमाधवीभ्यां नमः दक्षांसे।
ऊँ ह् सौं वं मेदात्मभ्यां खड्गीशवारुणीभ्यां नमः ककुदि ।
ऊँ ह् सौं शं अस्थ्यात्मभ्यां वकेशवायवीभ्यां नमः वामांसे ।
 ऊँ ह् सौं षं मज्जात्मभ्यां श्वेतेशरक्षो विदारिणीभ्यां नमः हृदयादि  दक्ष हस्तान्तम् ।
ऊँ ह् सौं सं शुक्रात्मभ्यां भृग्वीश सहजयाभ्यां नमः हृदयादि वाम हस्तान्तम् ।
ऊँ ह् सौं हं प्राणात्मभ्यां नकुलीश लक्ष्मीभ्यां नमः हृदयादि दक्ष पादान्तम्।
ऊँ ह् सौं लं शिवेश व्यापिनीभ्यां नमः हृदयादि वाम पादान्तम्।
ऊँ ह् सौं क्षं क्रोधात्मभ्यां संवर्तकेश महामायाभ्यां नमः हृदयादि मस्तकान्तम् । ।
              ।। इति शिवकलामातृकान्यासः।।
                     ।।अथ षोढान्यासः।।
जैसा कि नाम से ही स्पष्ट है—षट् से ही षोढा बना है, यानी छः प्रकार के न्यासों का समावेश है इसके अन्तर्गत—प्रथम शुद्ध मातृकान्यास, द्वितीयन्यास, तृतीयन्यास, चतुर्थन्यास, पञ्चमन्यास एवं षष्ठम न्यास । ध्यातव्य है कि इन न्यासों में विनियोग एवं ध्यान नहीं है। अतः सीधे क्रमशः सभी न्यास-मन्त्रों को प्रस्तुत किया जा रहा है।  
दूसरी बात ये ध्यान रखने योग्य है कि षष्ठम न्यासान्तर्गत अनुलोम और विलोम दो न्यासों का क्रम निर्दिष्ट है । मूलमन्त्र दोनों में समान ही है, किन्तु न्यास का स्थान सीधे और उलटे क्रम से है। अनुलोम क्रम में न्यास-स्थान ठीक सृष्टिन्यास वाले क्रम में ही है, जब कि विलोमक्रम में न्यासस्थान का ही विलोम हो रहा है, मन्त्र दोनों जगह समान ही हैं। सृष्टि का विपरीत संहार कहलाता है। अनुलोम का विपरीत विलोम होता है। किन्तु यहाँ ध्यान देने की बात है कि सृष्टिन्यास और संहार न्यास में वर्णमातृकाओं का सृष्टिक्रम और संहारक्रम हुआ है, जबकि षोढान्यास के अनुलोम और विलोम न्यास क्रम में मन्त्र एक समान हैं, किन्तु न्यासस्थान का ही उलट-फेर हुआ है—अनुलोम क्रम में ललाट से प्रारम्भ कर मस्तकान्तम् तक गए हैं और विलोम में मस्तकान्तम् से प्रारम्भ करके ललाट पर समाप्त करते हैं। अस्तु।

आगे सभी न्यास क्रमों को यथावत प्रस्तुत किया जा रहा है—
१.        प्रथम- शुद्धमातृकान्यासः
अं आं इं ईं उं ऊं ऋं ॠं लृं ॡं नमो हृदि।
एं ऐं ओं औं अं अः कं खं गं घं नमो दक्ष भुजे।
ङं चं छं जं झं ञं टं ठं डं ढं नमो वाम भुजे।
णं तं थं दं धं नं पं फं बं भं नमो दक्ष पादे।
मं यं रं लं वं शं षं सं हं लं क्षं नमो वाम पादे।
२.        द्वितीयन्यासः—
श्रीं अं श्रीं अं श्रीं अं नमो ललाटे।
श्रीं आं श्रीं आं श्रीं आं नमो मुखवृत्ते।
श्रीं इं श्रीं इं श्रीं इं नमो दक्ष नेत्रे।
श्रीं ईं श्रीं ईं श्रीं ईं नमो वाम नेत्रे।
श्रीं उं श्रीं उं श्रीं उं नमो दक्ष कर्णे ।
श्रीं ऊं श्रीं ऊं श्रीं ऊं नमो वाम कर्णे।
श्रीं ऋं श्रीं ऋं श्रीं ऋं नमो दक्ष नासायाम्।
श्रीं ॠं श्रीं ॠं श्रीं ॠं नमो वाम नासायाम्।
श्रीं लृं श्रीं लृं श्रीं लृं नमो दक्ष कपोले ।
श्रीं ॡं श्रीं ॡं श्रीं ॡं नमो वाम कपोले ।
श्रीं एं श्रीं एं श्रीं एं नमो ऊर्ध्वोष्ठे।
श्रीं ऐं श्रीं ऐं श्रीं ऐं नमो अधरोष्ठे ।
श्रीं ओं श्रीं ओं श्रीं ओं नमो ऊर्ध्व दन्तपंक्तौ।
श्रीं औं श्रीं औं श्रीं औं नमो अधः दन्तपंक्तौ।
श्रीं अं श्रीं अं श्रीं अं नमो मूर्द्धनि ।
श्रीं अः श्रीं अः श्रीं अः नमो मुखे।
श्रीं कं श्रीं कं श्रीं कं नमो दक्षवाहुमूले ।
श्रीं खं श्रीं खं श्रीं खं नमो दक्ष कर्पूरे ।
श्रीं गं श्रीं गं श्रीं गं नमो दक्ष मणिबन्धे।
श्रीं घं श्रीं घं श्रीं घं नमो दक्षहस्तांगुलिमूले ।
श्रीं ङं श्रीं ङं श्रीं ङं नमो दक्षहस्तांगुल्यग्रे ।
श्रीं चं श्रीं चं श्रीं चं नमो वामवाहुमूले।
श्रीं छं श्रीं छं श्रीं छं नमो वाम कर्पूरे ।
श्री जं श्रीं जं श्रीं जं नमो वाम मणिबन्धे।
श्रीं झं श्रीं झं श्रीं झं नमो वाम हस्तांगुलिमूले।
श्रीं ञं श्रीं ञं श्रीं ञं नमो वाम हस्तांगुल्यग्रे।
श्रीं टं श्रीं टं श्रीं टं नमो दक्षपादमूले।
श्री ठं श्रीं ठं श्रीं ठं नमो दक्ष जानुनि।
श्रीं डं श्रीं डं श्रीं डं नमो दक्ष गुल्फे।
श्रीं ढं श्रीं ढं श्रीं ढं नमो दक्ष पादांगुलिमूले।
श्रीं णं श्रीं णं श्रीं णं नमो दक्ष पादागुल्यग्रे।
श्रीं तं श्रीं तं श्रीं तं नमो वामपादमूले।
श्रीं थं श्रीं थं श्रीं थं नमो वाम जानुनि ।
श्रीं दं श्रीं दं श्रीं दं नमो वाम गुल्फे।
श्रीं धं श्रीं धं श्रीं धं नमो वाम पादांगुलिमूले।
श्रीं नं श्रीं नं श्रीं नं नमो वाम पादांगुल्यग्रे।
श्रीं पं श्रीं पं श्रीं पं नमो दक्ष पार्श्वे।
श्रीं फं श्रीं फं श्रीं फं नमो वाम पार्श्वे।
श्रीं बं श्रीं बं श्रीं बं नमो पृष्ठे।
श्रीं भं श्रीं भं श्रीं भं नमो नाभौ।
श्रीं मं श्रीं मं श्रीं मं नमो उदरे।
श्रीं यं श्रीं यं श्रीं यं त्वगात्मने नमः हृदि।
श्रीं रं श्रीं रं श्रीं रं असृगात्मने नमः दक्षांसे।
श्रीं लं श्रीं लं श्रीं लं मांसात्मने नमः ककुदि।
श्रीं वं श्रीं वं श्रीं वं मेदात्मने नमः वामांसे।
श्रीं शं श्रीं शं श्रीं शं अस्थ्यात्मने नमः हृदयादि दक्षहस्तान्तम्।
श्रीं षं श्रीं षं श्रीं षं मज्जात्मने नमः हृदयादि वामहस्तान्तम्।
श्रीं सं श्रीं सं श्रीं सं शुक्रात्मने हृदयादि दक्षपादान्तम्।
श्रीं हं श्रीं हं श्रीं हं आत्मने नमः हृदयादि वामपादान्तम्।
श्रीं लं श्रीं लं श्रीं लं परमात्मने नमः जठरे।
श्रीं क्षं श्रीं क्षं श्रीं क्षं प्राणात्मने नमः हृदयादि मस्तकान्तम्।
                      ।।इति द्वितीय न्यासः।।
३.   अथ तृतीय न्यासः—
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो ललाटे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो मुखवृत्ते।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष नेत्रे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम नेत्रे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष कर्णे ।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम कर्णे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष नासायाम्।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम नासायाम्।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष कपोले ।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम कपोले ।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो ऊर्ध्वोष्ठे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो अधरोष्ठे ।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो ऊर्ध्व दन्तपंक्तौ।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो अधः दन्तपंक्तौ।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो मूर्द्धनि ।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो मुखे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्षवाहुमूले ।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष कर्पूरे ।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष मणिबन्धे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्षहस्तांगुलिमूले ।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्षहस्तांगुल्यग्रे ।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वामवाहुमूले।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम कर्पूरे ।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम मणिबन्धे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम हस्तांगुलिमूले।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम हस्तांगुल्यग्रे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्षपादमूले।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष जानुनि।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष गुल्फे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष पादांगुलिमूले।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष पादागुल्यग्रे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वामपादमूले।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम जानुनि ।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम गुल्फे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम पादांगुलिमूले।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम पादांगुल्यग्रे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष पार्श्वे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम पार्श्वे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो पृष्ठे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो नाभौ।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो उदरे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं त्वगात्मने नमः हृदि।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं असृगात्मने नमः दक्षांसे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं मांसात्मने नमः ककुदि।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं मेदात्मने नमः वामांसे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं अस्थ्यात्मने नमः हृदयादि दक्ष हस्तान्तम्।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं मज्जात्मने नमः हृदयादि वाम हस्तान्तम्।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं शुक्रात्मने हृदयादि दक्षपादान्तम्।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं आत्मने नमः हृदयादि वाम पादान्तम्।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं परमात्मने नमः जठरे।
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं प्राणात्मने नमः हृदयादि मस्तकान्तम् ।
                           ।।इति तृतीय न्यासः।।
.अथ चतुर्थ न्यासः—
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो ललाटे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो मुखवृत्ते।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो दक्ष नेत्रे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो वाम नेत्रे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो दक्ष कर्णे ।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो वाम कर्णे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो दक्ष नासायाम्।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो वाम नासायाम्।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो दक्ष कपोले ।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो वाम कपोले ।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो ऊर्ध्वोष्ठे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो अधरोष्ठे ।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो ऊर्ध्व दन्तपंक्तौ।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो अधः दन्तपंक्तौ।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो मूर्द्धनि ।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो मुखे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो दक्षवाहुमूले ।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो दक्ष कर्पूरे ।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो दक्ष मणिबन्धे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो दक्षहस्तांगुलिमूले ।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो दक्षहस्तांगुल्यग्रे ।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो वामवाहुमूले।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो वाम कर्पूरे ।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो वाम मणिबन्धे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो वाम हस्तांगुलिमूले।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो वाम हस्तांगुल्यग्रे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो दक्षपादमूले।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो दक्ष जानुनि।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो दक्ष गुल्फे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो दक्ष पादांगुलिमूले।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो दक्ष पादागुल्यग्रे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो वामपादमूले।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो वाम जानुनि ।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो वाम गुल्फे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो वाम पादांगुलिमूले।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो वाम पादांगुल्यग्रे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो दक्ष पार्श्वे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो वाम पार्श्वे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो पृष्ठे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो नाभौ।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमो उदरे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं त्वगात्मने नमः हृदि।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं असृगात्मने नमः दक्षांसे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं मांसात्मने नमः ककुदि।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं मेदात्मने नमः वामांसे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं अस्थ्यात्मने नमः हृदयादि दक्षहस्तान्तम्।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं मज्जात्मने नमः हृदयादि वामहस्तान्तम्।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं शुक्रात्मने हृदयादि दक्षपादान्तम्।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं आत्मने नमः हृदयादि वामपादान्तम्।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं परमात्मने नमः जठरे।
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं प्राणात्मने नमः हृदयादि मस्तकान्तम्।
                     ।।इति चतुर्थ न्यासः।।

.अथ पञ्चम न्यासः—
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः ललाटे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः मुखवृत्ते।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः दक्ष नेत्रे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः वाम नेत्रे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः दक्ष कर्णे ।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः वाम कर्णे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः दक्ष नासायाम्।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः वाम नासायाम्।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः दक्षकपोले ।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमःवामकपोले ।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः ऊर्ध्वोष्ठे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः अधरोष्ठे ।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः ऊर्ध्व दन्तपंक्तौ।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः अधः दन्तपंक्तौ।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः मूर्द्धनि ।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः मुखे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमःदक्षवाहुमूले।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः दक्ष कर्पूरे ।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः दक्ष मणिबन्धे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः दक्षहस्तांगुलिमूले ।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः दक्षहस्तांगुल्यग्रे ।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः वामवाहुमूले।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः वाम कर्पूरे ।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः वाम मणिबन्धे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः वाम हस्तांगुलिमूले।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः वाम हस्तांगुल्यग्रे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः दक्षपादमूले।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः दक्ष जानुनि।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः दक्ष गुल्फे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः दक्ष पादांगुलिमूले।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः दक्ष पादागुल्यग्रे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः वामपादमूले।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः वाम जानुनि ।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः वाम गुल्फे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः वाम पादांगुलिमूले।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः वाम पादांगुल्यग्रे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः दक्ष पार्श्वे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः वाम पार्श्वे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः पृष्ठे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः नाभौ।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ नमः उदरे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ त्वगात्मने नमः हृदि।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ असृगात्मने नमः दक्षांसे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ मांसात्मने नमः ककुदि।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ मेदात्मने नमः वामांसे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ अस्थ्यात्मने नमः हृदयादि दक्षहस्तान्तम्।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ मज्जात्मने नमः हृदयादि वामहस्तान्तम्।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ शुक्रात्मने हृदयादि दक्षपादान्तम्।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ आत्मने नमः हृदयादि वामपादान्तम्।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ परमात्मने नमः जठरे।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ॠं क्लूँ प्राणात्मने नमः हृदयादि मस्तकान्तम्।
                      ।।इति पञ्चमन्यासः।।
.अथ षष्ठ न्यासः(अनुलोमक्रम)—
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः ललाटे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः मुखवृत्ते।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष नेत्रे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम नेत्रे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष कर्णे ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम कर्णे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष नासायाम्।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम नासायाम्।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष कपोले ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम कपोले ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः ऊर्ध्वोष्ठे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः अधरोष्ठे ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः ऊर्ध्व दन्तपंक्तौ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः अधः दन्तपंक्तौ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः मूर्द्धनि ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः मुखे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्षवाहुमूले ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष कर्पूरे ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष मणिबन्धे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्षहस्तांगुलिमूले ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्षहस्तांगुल्यग्रे ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वामवाहुमूले।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम कर्पूरे ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम मणिबन्धे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम हस्तांगुलिमूले।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम हस्तांगुल्यग्रे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्षपादमूले।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष जानुनि।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष गुल्फे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष पादांगुलिमूले।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष पादागुल्यग्रे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वामपादमूले।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम जानुनि ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम गुल्फे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम पादांगुलिमूले।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम पादांगुल्यग्रे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष पार्श्वे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम पार्श्वे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः पृष्ठे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः नाभौ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः उदरे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे त्वगात्मने नमः हृदि।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे असृगात्मने नमः दक्षांसे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे मांसात्मने नमः ककुदि।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे मेदात्मने नमः वामांसे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे अस्थ्यात्मने नमः हृदयादि दक्ष हस्तान्तम्।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे मज्जात्मने नमः हृदयादि वाम हस्तान्तम्।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे शुक्रात्मने हृदयादि दक्षपादान्तम्।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे आत्मने नमः हृदयादि वाम पादान्तम्।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे परमात्मने नमः जठरे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे प्राणात्मने नमः हृदयादि मस्तकान्तम्।
                 ।।इति षष्ठन्यास-अनुलोमक्रम।।
                  ।।अथ षष्ठन्यासे (विलोमक्रम)।।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे प्राणात्मने नमः हृदयादि मस्तकान्तम्।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे परमात्मने नमः जठरे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे आत्मने नमः हृदयादि वाम पादान्तम्।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे शुक्रात्मने हृदयादि दक्ष पादान्तम्।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे मज्जात्मने नमः हृदयादि वाम हस्तान्तम्।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे अस्थ्यात्मने नमः हृदयादि दक्ष हस्तान्तम्।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे मेदात्मने नमः वामांसे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे मांसात्मने नमः ककुदि।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे असृगात्मने नमः दक्षांसे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे त्वगात्मने नमः हृदि।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः उदरे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः नाभौ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः पृष्ठे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम पार्श्वे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष पार्श्वे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम पादांगुल्यग्रे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम पादांगुलिमूले।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम गुल्फे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम जानुनि ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वामपादमूले।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष पादागुल्यग्रे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष पादांगुलिमूले।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष गुल्फे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष जानुनि।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्षपादमूले।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम हस्तांगुल्यग्रे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम हस्तांगुलिमूले।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम मणिबन्धे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम कर्पूरे ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वामवाहुमूले।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्षहस्तांगुल्यग्रे ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्षहस्तांगुलिमूले ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष मणिबन्धे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष कर्पूरे ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्षवाहुमूले ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः मुखे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः मूर्द्धनि ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः अधः दन्तपंक्तौ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः ऊर्ध्व दन्तपंक्तौ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः अधरोष्ठे ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः ऊर्ध्वोष्ठे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम कपोले ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष कपोले ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम नासायाम्।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष नासायाम्।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम कर्णे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष कर्णे ।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः वाम नेत्रे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः दक्ष नेत्रे।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः मुखवृत्ते।
ऐं ह्रीं क्लीं चामुण्यायै विच्चे नमः ललाटे।
                          ।। इति विलोमक्रमः ।।
इस प्रकार न्यासों की व्यापक श्रृंखला पूरी हुयी। किन्तु अभी भी समापन क्रम में कुछ न्यास चर्चा शेष है । इनमें सबसे पहले चर्चा करते हैं तत्त्वन्यास की।
उक्त सभी न्यासों के पश्चात् अब तत्त्वन्यास करना है— ऐं ह्रीं क्लीं आत्मतत्त्वाय नमः – पादादि नाभि पर्यन्तम् । चामुण्डायै विद्यातत्त्वाय नमः – नाभ्यादि हृदय पर्यन्तम् । विच्चे शिव तत्त्वाय नमः—  हृदयादि शिरः पर्यन्तम् ।।
                                 (इति तत्त्वन्यासः)
                       
                    ।। अथ अक्षरन्यासः।।
ऊँ ऐं नमः ब्रह्मरन्ध्रे । ह्रीं नमः भ्रुवोर्मध्ये । क्लीं नमः ललाटे । चां नमः हृदि । मुं नमोकुक्षौ। डां नमः नाभौ। यैं नमो लिंगे। विं नमः गुह्ये । च्चें नमः वक्त्रे।।
                            ।। इति अक्षरन्यासः।।
                         ।। अथ व्यापकन्यासः।।
अब ऊँ ऐं ह्रीं क्लीं चामुण्डायै विच्चे—इस मूल मन्त्र का (नौ, सात वा पाँच वार) उच्चारण करते हुए आपादमस्तक व्यापकन्यास भी करना चाहिए ।
                 ।। व्यापकन्यासः।।













सप्तशती-साधनाक्रम में उपर्युक्त विविध न्यासों के प्रयोग के पश्चात् आगे न्यासों का दो समूह अभी और मिलता है। एक नवार्ण विधि का अंग है और दूसरा है सप्तशती मूल पाठ का अंग । सप्तशतीपाठांग न्यास तो प्रायः सभी पुस्तकों में उपलब्ध है, किन्तु नवार्ण विधि में प्रयुक्त होने वाले एकादश न्यासों का अति संक्षिप्त रुप ही सर्वत्र प्राप्त होता है। अतः प्रसंगवश यहाँ पूरी न्यास प्रक्रिया पर प्रकाश डालना अपेक्षित प्रतीत हो रहा है।
ध्यातव्य है नवार्णमन्त्र की स्वतन्त्र साधना (पुरश्चरणादि) भी की जाती है। वैसे में संक्षिप्त न्यास से काम नहीं चलता। प्रत्युत शास्त्र विहित सभी (एकादश) न्यासों का प्रयोग करना चाहिए। अस्तु।

क्रमशः... 

Comments

  1. सादर
    प्रणाम

    ReplyDelete
  2. आशीष और शुभकामना। आपका परिचय?

    ReplyDelete

Post a Comment