सप्तशतीरहस्य-भाग 19

                  श्रीदुर्गासप्तशतीःःएक अध्ययनःःभाग उन्नीस

गतांश से आगे...
                           अध्याय आठःः(छ) विविधोपचार

देवपूजन में विविध उपचारों का प्रयोग होता है। सामान्य पूजन में पंचोपचार की व्यवस्था है। ततोपरि अन्य विविध उपचारों की बात आती है। इस सम्बन्ध में ज्ञानमाला एवं अन्य तन्त्रग्रन्थों में विस्तृत चर्चा है। यथा—
                   ज्ञानमाला—
भक्या चैते कृता देवे साधकं देव सन्निधिम् ।
चारयन्ति यतस्तस्मा दुच्यन्ते द्युपचारकाः ।।
समीपे चारणाद्वापि फलानान्ते तथोदिताः ।
अष्टत्रिंशत् षोडशोऽर्क दश पञ्चोपचारकाः ।।
तान्विभज्य प्रवक्ष्यामि के के तैः कृतैश्चकिम् ।
आसनं प्रथमं तेषामावाहनमुपस्थितिः ।।
स्नानं नीराजनं वस्त्रमाचामंचोपवीतकम् ।
पुनराचाम भूषे च दर्पणालोकनं ततः ।।
गन्ध पुष्पे धूप दीपौ नैवेद्यं च ततः क्रमात् ।
पीनीयं तोयमाचामं हस्तवासस्ततः परम् ।।
ताम्बूलमनुलेपञ्च पुष्प दानं पुनः पुनः ।
गीतं वाद्यं तथा नृत्यं स्तुतिं चैव प्रदक्षिणम् ।।
पुष्पाञ्जलि नमस्कारावष्ट त्रिंशत्समीरिता ।
पुष्पाञ्जलि नमस्कारौ विष्णु प्रीत्यैभवन्त्यमी ।।
                 तन्त्रसार—
उपचारं प्रवक्ष्यामि श्रृणु पार्वति ! सादरम् ।
विनोपचार्या पूजा सा पूजा न प्रसीदति ।।
अष्टादशोपचास्तु सर्वेषामुत्तमाः प्रिये ।।
षोडशीति प्रधाना च दशधातदनुस्मृता ।
पञ्चधातदनुप्रोक्ता कर्तव्याभूति भिच्छता ।।
   फेत्कारिणीतन्त्रम्—(अष्टदशोपचार)
आसना वाहनञ्चार्घ्यं पाद्यमाचमनन्तथा ।
स्नानं वासोपवीतञ्च भूषणानि च सर्वशः ।।
गन्धं पुष्पं तथा दीपं धूपोन्नंचापि तर्पणम् ।
माल्यानुलेपनं चैव नमस्कारो विसर्जनम् ।।
अष्टादशोपचारैस्तु मन्त्री पूजांसमाचरेत् ।
      फेत्कारिणीतन्त्रम्—(षोडशोपचार)
आसनं स्वागतं पाद्यमर्घ्यमाचनीयकम् ।
मधुपर्काचमनं स्नानं वसनं भरणानि च ।।
गन्धपुष्पे धूपदीपे नैवेद्यं वन्दनस्तथा ।
प्रयोजयेदर्चनायामुपचारांश्च षोडशः ।।
      फेत्कारिणीतन्त्रम्—(दशोपचार)
पाद्यार्घ्याचमनीयञ्च मधुपर्काचमनस्तथा ।
गन्धादयो नैवेद्यान्ता उपचाराः दशात्मकाः ।।
इसी प्रसंग में पूजन में वर्ज्य-अवर्ज्य पदार्थों के विषय में भी कहा गया है     सर्व पर्युषितं वर्ज्यं पत्रं पुष्पं फलं जलम् ।
अवर्ज्यं जाह्नवीतोयमवर्ज्यं तुलसीदलम् ।।
अवर्ज्यं विल्वपत्रं स्यादवर्ज्यं जलजं तथा ।
पुष्पैः पर्युषितैर्देवि नार्चयेत्स्वर्णजैरपि ।।
विल्वपत्रंचमार्घ्यं च तामालामलकीदलम् ।
कल्हारं तुलसीपत्रं पद्मं च मणिपुष्पकम् ।।
एतत्पर्युषितं न स्यात् यच्चान्यत्कलिकात्मकम् ।
तिष्ठेद्दिनत्रयं शुद्धं पद्ममामलकन्तथा ।।
दिनैकं करवीराणि येन्यानि च तपोधन ।
पद्मानि सित रक्तानि कुसुमान्युत्पलानि च ।
एषांपर्युषिता शंका कार्या पंचदिनार्द्धतः ।।
(पंचोपचार— गन्ध, पुष्प, धूप, दीप, नैवेद्य ।
दशोपचार—पाद्य, अर्घ्य, आचमन, स्नान, वस्त्र, गन्ध, पुष्प, धूप, दीप, नैवेद्य । षोडशोपचार— पाद्य, अर्घ्य, आचमन, स्नान, वस्त्र, आभूषण, गन्ध, पुष्प, धूप, दीप, नैवेद्य, आचमन, ताम्बूल, स्तवन, तर्पण और नमस्कार ।)
                                   ---()---
क्रमशः..

Comments